This page has been fully proofread once and needs a second look.

ये काव्येष्वनतिप्रबुद्धमतयो ये चाप्यबोधभ्रमा-
त्काव्यस्यास्य विलोकने प्रवचने वीतादरास्सूरयः ।
तद्वैयात्यकरावलम्बनकृते सैषा मम व्यापृति -
स्तन्मे साहसमीदृशं कृतधियस्सन्तः क्षमन्तामिदम् ॥
 
भास्वद्भिः कविसूक्तिमौक्तिकगणैर्ग्रथ्नामि बुध्या स्वया
मालां योजनया गुणेन सुदृशां हृत्कण्ठभूषाकृते ।
सा चेन्नानुमता सतां यदि तदा नव्याममीभिः पुन-
र्भव्यामारचयन्तु काव्यमिदमप्याकल्पमाकल्पताम् ॥
 
यद्यप्यत्र विवेचिता न च गुणाश्शय्यारसालङ्कृति-
छन्दोऽप्यङ्गविपाकवृत्तिविभवा रीतिर्नवा प्रक्रिया ।
यान्त्येव प्रमुदं तथापि सुधियः प्रेमानुरोधान्मयि
प्रायो लोहलबालवाचि दधते मोदं महान्तो न किम् ॥
 
प्रबन्धेऽस्मिन्निन्धे बहुगुणरसालङ्कृतिभरः
प्रधानं बालानामनतिगहनं यच्च भवति ।
अवश्याख्येयं तल्लिखितमितरद्यन्मम पुन-
र्मनीषातीतं तन्निखिलमिदमाभाति सुधियाम् ॥
 
अज्ञानानवधानाभ्यामप्यावश्यकहेययोः ।
अलेखनालेखनोत्थमागस्सोढव्यमत्र मे ॥
 
पद्यानि बाणवशतः पतिताक्षराणि
यानीह मामकपदैर्घटितानि सन्तः ।
भूषान्तरे क्वचन भर्मणि वर्णहीन-
धात्वन्तरेण घटनामिव मर्षयन्तु ॥