This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
ये काव्येष्वनतिप्रबुद्धमतयो ये चाप्यबोधभ्रमा-

त्काव्यस्यास्य विलोकने प्रवचने वीतादरास्सूरयः ।

तद्वैयात्यक रावलम्बनकृते सैषा मम व्यावृपृति -
 

स्तन्मे साहसमीदृशं कृतधियस्सन्तः क्षमन्तामिदम् ॥

 
भास्वद्भिः कविसूक्तिमौक्तिकगणैर्ग्रथ्नामि बुध्या स्वया

मालां योजनया गुणेन सुदृशां हृत्कण्ठभूषाकृते ।

सा चेन्नानुमता सतां यदि तदा नव्यामीभिः पुन-

र्भव्यामारचयन्तु काव्यमिदमप्याकल्पमाकल्पताम् ॥

 
यद्यप्यत्र विवेचिता न च गुणाश्शय्यारसालङ्कृति-

छन्दोऽप्यङ्गविपाकवृत्तिविभवा रीतिर्नवा प्रक्रिया ।

यान्त्येव प्रमुढंदं तथापि सुधियः प्रेमानुरोधान्मयि
 

प्रायो लोहलबालवाचि दधते मोदं महान्तो न किम् ॥
 
प्रव

 
प्रब
न्धेऽस्मिन्निन्धे बहुगुणरसालङ्कृतिभरः
 

प्रधानं बालानामनतिगहनं यच्च भवति ।

अवश्याख्येयं तल्लिखितमितरद्यन्मम पुन...
-
र्मनीषातीतं तन्निखिलमिदमाभाति सुधियाम् ॥
 

 
अज्ञानानवधानाभ्यामप्यावश्यकहेययोः ।

अलेखनालेखनोत्थमागस्सोढव्यमत्र मे ॥
 

 
पद्यानि बाणवशतः पतिताक्षराणि
 

यानीह मामकपदैर्घटितानि सन्तः ।

भूषान्तरे क्वचन भर्मणि वर्णहीन-

धात्वन्तरेण घटनामिव मर्षयन्तु ॥