This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
जिग्ये प्रज्ञासमज्ञान्प्रतिभटविदुषोऽवज्ञया यस्सभाया-

मज्ञाञ्जिज्ञासमानानतनुत बहुधा ज्ञानविज्ञानराशीन् ॥

 
तस्मात्सारस्वताब्धेस्समजनि सहजश्रीरपङ्क: कलावा-

न्निष्यन्दैस्स्वै रसानामखिलसुमनसः प्रीणयन्विष्णुपादे ।

सक्तो मित्रानुवर्ती निरवधिकमुदं वर्धयन्नुच्छ्रितात्मा

स्वच्छ स्सर्वज्ञचूडामणिरवनिसुराधीश्वरो बालचन्द्रः ॥

 
अर्वाग्यष्षोडशाब्दात्पितुरविधिगतषड्दर्शनीसर्वसारो

विद्यावित्तान्समस्तान्प्रतिविबुधसभं वावदूकाञ्जिगाय ।

तन्त्राण्यत्यद्भुताभिर्विषय विशय सिद्धान्तचोद्यार्थिनीभि-
र्ह

र्हृ
द्याभिः कारिकाभिः करबदरफलस्पष्टदृष्टान्यचष्ट ॥

 
यस्सौपर्णम् विजयमतनोच्चम्पुकाव्यं तथान्या-

न्याख्यानादीन्यपि डिममुखान्यद्भुतार्थान्यतानीत् ।

प्रज्ञावद्भिः प्रतिपदकृतान्पूरयन्यस्समस्या-

भेदानाधाद्भुवनमुदमावत्सरादेकविंशात् ॥
 

 
वेङ्कटसुब्रह्मण्यापरनाम्नस्तस्य सूरिवर्यस्य ।

तनयस्सुनयो विनयात्प्रणयञ्जनयञ्जनस्य निखिलस्य ॥

श्रीबालयज्ञवेदेश्वर इति कुहचित्प्रतीतनामाहम् ।

विवृणोमि विपुलहृदयं काव्यं तद्रुक्मिणीविवाहाख्यम् ॥

 
तादृक्षस्य महाकवेः कृतिमनल्पार्थामुदारामिमां
 

व्याकर्तुतुं कतमोऽहमप्यथ महत्तच्चापलं क्षम्यताम् ।

आपातालनस्थलान्तविसरत्पाथोभरं दुस्तरं
 

वार्षिधिं जानत एव किन्तु हृदयं बाहायुगाप्लावनम् ॥
 
6