This page has been fully proofread once and needs a second look.

 
मोचामाचामयन्त्यः कृतिशतमहिताः सर्वविद्यासु हृद्या
येषां वाचः प्रथन्ते मधुरमधुझरीमाधुरीवैखरीतः ॥
 
प्रज्ञातेजःप्रभावैर्विधिहरिहरसङ्काशभूम्नां तृतीय-
स्सर्वज्ञस्सर्वशक्तिक्षितिभृदिनशिरोरत्नरज्यत्पदाब्जः ।
पित्रा श्रीयज्ञनारायण इति गदितोऽप्यद्भुतैस्स्वैश्चरित्रैः
प्रख्यातिं राजचूडामणिरिति महतीमाप भूपप्रवेकात् ॥
 
यस्सोदर्यार्धनारीश्वरगुरुचरणानुग्रहात्सप्तमाब्दा-
दर्वाक्सर्वासु विद्यास्वतिविशदमतिप्रौढिमा[नं च लब्ध्वा] ।
उद्वेलां साहितीं द्रागमृतरसझरीमाधुरीसाधुरीतिं
प्राप्याशेषासु भाषास्वनुदिवसकृतीरद्भुतार्था व्यतानीत् ॥
 
यश्चक्रे विवृतिं महोपनिषदां सर्वश्रुतीनामपि
स्मृत्याद्यैर्विविधोपबृंहणशतैस्संवादिनीमद्भुताम् ।
तेने निष्कृतिदीपिकां निरुपमां नित्याग्निहोत्रस्य च
ख्यातं तन्त्रशिखामणिं तदनु सङ्कर्षस्य मुक्तावलीम् ॥
 
व्याख्यामप्यथ पार्थसारथिकृतेश्चिन्तामणेर्दर्पणं
न्यायाढ्यां रुचिदत्तवृत्तिमकरोद्यो न्यायचूडामणिम् ।
श्लिष्टत्र्यर्थपदैर्बलानुजधराभूजानिधर्मात्मभू-
वृत्तं चित्रमरीरचच्च विजयं श्रीरत्नखेटस्य च ॥
 
पूर्तिं भोजकृतस्य रामचरितख्यातस्य चम्पोस्तथा
चम्पूं भारतसंज्ञितां व्यरचयद्यो वृत्ततारावलिम् ।
ताराळीमपि शङ्करार्यचरणस्यात्यद्भुतं काव्यम-
प्यस्यैवाभ्युदयाभिधं त्रिभुवनख्यातं व्यधादञ्जसा ॥