This page has been fully proofread once and needs a second look.

 
दन्तिद्योतिप्रदीपप्रथितबिरुदवानर्धनारीशवाम
स्तन्यास्वादप्रवृद्धप्रबलमतिभरप्राप्तविद्याविलासः ।
कक्ष्याद्वन्द्वेन सर्वप्रतिभटविबुधव्रातजिद्विश्ववन्द्यो
विश्वामित्रान्ववायामृतजलधिविधुश्श्रीनिवासाध्वरीन्द्रः ॥
 
सन्ध्यासन्धुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डां-
स्ताराकारान्निरोद्धुं शशिरविकपटाद्बिभ्रतो रत्नखेटौ ।
अन्योन्यं युध्यमानावुदयचरमभूभृत्प्रवीराविति द्रा-
गुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥
 
यष्षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभचस्वामियष्टु-
श्श्रीकृष्णार्यस्य दैनन्दिनकृतिकृतिनस्सोमपः पश्चिमो यः ।
नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टु-
स्सर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वाभिधस्य ॥
 
श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु-
र्ज्योतिष्टोमादियष्टुर्विविधकृतिकृतस्सर्वविद्याधिकस्य ।
यश्श्रीवैकुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्ट-
स्याद्वैतज्ञानधूताखिलकलुषगणस्यात्मजस्स्वात्मवेत्तुः ॥
 
यस्स्द्रे[त्ने]णाग्निचित्या सह निखिलजिता सातिरात्रेण देवा-
नीजे निर्धूतजीवेश्वरवितथभिदावादिदुर्वादिवर्गः ।
निर्मायाम्नायसारोद्बलितकृतिशतं निस्तुलाद्वैतविद्या-
चार्यख्यातिं जगत्यां प्रतिविबुधसभं पण्डितेभ्यः प्रपेदे ॥
 
यो वेदानुद्दिधीर्षुः किल भुवि निखिले वेदमार्गे खिले प्रा-
क्पाराशर्यात्मनाभूत्स तु परमपुमानद्य यद्रूपमेत्य ।