This page has been fully proofread once and needs a second look.

श्रीः
 
रुक्मिणीकल्याणम्
 
श्रीराजचूडामणिदीक्षितविरचितम्
 
श्रीबालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया सहितम्
 
प्रथमस्सर्गः
 
श्रेयो भूयो विदध्यादखिलदिगधिपान्वासवादीन्विजित्य
प्राप्तां भूभृत्तनूजां रजतगिरितटीं त्रिस्तनीं द्राग्विजित्य ।
आहृत्येव त्रिलोकीविजयजबिरुदाकारमद्यापि यस्त-
त्तार्तीयीकं दधानस्स्तनमुरसि विभात्यर्धनारीश्वरो नः ॥
 
आसीदासीमशैलस्फुरदुरुतरविष्फूर्तिकीर्तिप्रवृत्ति-
ज्योत्स्नाधौतत्रिलोकीविवरदशदिशाचक्रवालान्तरालः ।
सेवाहेवाकभूवासवमकुटतटाकल्पकल्पप्रसून-
श्रेणीनिर्यत्ननिर्यन्मधुरमधुरसोद्वेलपादारविन्दः ॥