This page has not been fully proofread.

प्रथमस्सर्गः
 
हृते कलियुगे वर्षेवेंदाग्निग्रहसागरैः ।
यज्ञवेदे वरेणैषा कृता मौक्तिकमालिका ॥
 
हहि-
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
 

 
ति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखन हुतरदृष्टादृष्ट-
लोपधायकत्वे निश्चितत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि
नगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्दप्रधानाच्च प्रत्यवायभीत्या प्रवर्तकाद्वेदात्
तथा सुहृत्मम्मितेभ्योऽयंप्रचानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः
राणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनाविचारत-
सरभसप्रवर्तकस्य काव्यस्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविध निखिल-
पुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य
प्राधान्येनं रुक्मिणीपरिणयप्रपञ्चनरूपं रुक्मिणी कल्याणाख्यं काव्यमारभमाणः
श्रीराजचूडामणिदीक्षिनो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थि
त्यूहप्रयाख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरावलम्बनेन स्वम्य
नगज्जनकत्वादिकमभिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरमधिकृय श्रेयः प्रार्थनरूपं
अङ्गलमाचरन्त्वम्याग्रजन्मानमर्धनारीश्वरनामानमात्मनो विद्यागुरुमप्यर्थादनुमन्धत्ते-
-
 
वामालकावलभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
 
रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
 
2
 
वामेति – यम्य प्रस्तूयमानम्य अर्धनारीश्वरस्ये यर्थ: । मध्ये वामदक्षिण-
नागयोरन्तराळे न पुनर्बलने रोमावल्या नाभेरू एवावस्थानेन मध्यावस्थिय
नावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बे नैवावस्थानस्य वक्तव्यतया
उर: पर्यन्ताक्रमणं प्रतिभाममात्रमेवेति वाच्यम् । देहावलम्चनेनाशरूपतया
नाशसम्भावनानिमित्ततया मध्यशब्दवाच्यवलग्नोध्वंगतनाभेः
परत एव