This page has not been fully proofread.

पद्यम्
 
अजायतास्मादयम्
 
अणोरणीयानिति
 
अतनुशराग्रविद्ध-

 
.
 
अथ स्मरोद्दीपन- .
 
अधो गुणानाकलयन्
 
अधो विसर्पन्मणि-
अनन्तरं सन्तत -
 
अध्यास्य तञ्जानगरीम्
 
अनक्षिलक्ष्यो हरिणाश्व-
अनङ्ग ते पञ्च
 

 
·
 
अनन्तशाखागम-.
 
अनर्घजङ्घाधिगतिम्
अनारतं हन्त निनिन्द
अन्तः स्फुरद्भिः परिखासु .
 
अमुष्य पझं किल
 
अमुष्य मन्दं चलितेऽपि
 
अवाप्य काञ्चीस्थल-
अवैमि मन्दानिल
 
असावरिश्रेणि-
अस्ति क्षितेराभरणम्
 
अहो भवानन्तर-
20
 
श्लोकानुक्रमणिका
 

 
..
 
पुटसंख्या । पद्यम्
४५ आरामसीमासु
११४ आलङ्कमाशङ्करधाम
 
१४७ आसीदशेषाहित-
:
 
९२ आस्वाद्य यस्मिन्
 
३४ उत्तालशब्दोचित-.
 
७३ । उदञ्चितोच्चावचराग.
५६ । उदूढरोमालि-
१४५ उन्मीलयेदुक्तिभरम्
 
१३७ । उपान्तवल्लीभवनोदरेषु
 
१२६ उपेत्य रोमालिशरा-
१९ । कदाचिदेकान्तकृतादरोऽसौ.
 
१०९ कान्तामणीनां नवकर्णिकारा:
 
११० कालीमुखोद्यद्घनसार-
६९ कुचस्थलात्कुङ्कुमपङ्क-
९८ कुतो विरोधं कुरुषे.
 
११८ कुतः स्मरप्रेष्यम्.
 
१०८ कुरण्डशाखीकुटिलेक्षणानाम्.
 
१४३ कोकारिरेखामणि-
। क्षुण्णेऽपि साहित्यपथे
 
११३
 
५६ क्षेमेन्द्रनाम्ने कविपुङ्गवाय
१२८ । गाधेयवंशाम्बुधि- .
 
पुटसंख्या
 
20
 
७४
 
४७
 
४३
 
८८
 
१८
 
२०
 
१०५
 
१६
 
१०६
 
७८
 
८७
 
२१
 
१०६
 
१३१
 
१३४
 
८५
 
६७
 
४२
 
२५
 
*