This page has not been fully proofread.

द्वितीयस्सर्गः
 
१३५
 
म्य मदनरक्षणं किं नाकरोदिति भावः । अथवा शिरः स्थितः मूर्धन्येव
 
न पुनरस्मदादीनामिव द्विलक्षयोजनान्तरालवर्ती सः तेन तथा
द्रोपि पार्वतीविरहावस्थायां अस्मत्तोप्यत्यन्तातिशयितां बाधां वा किमिति
दियेत् । मदनं वा किमिति नोज्जीवयेत् स्वतन्त्रो यदीति भावः ।
शिरः:स्थितः शिवेन शिरसोपलालित इत्यर्थः । शिवस्यात्यन्ताभ्यन्तरीभूत इति
ते । अतः शिवप्रसादं संपाद्य कुतो मदनं नोज्जीवयेदिति भावः । यत एवं
ोदतोयमस्वतन्त्रोऽशक्तश्च यथोक्तस्वामिकर्म[कुर्व] नोपालंभार्ह इति समर्थितं
[1 अत्र कुत इति प्रहर्तुरिति वाक्यद्वये स्मरचन्द्रयोः प्रहर्तृपरिघयोश्च
धत्वनिरपराधत्वयोः सामान्ययोभिन्नपदप्रतिपादितत्वेन प्रतिवस्तूपमा-
ए: । तस्य चार्थस्य हरस्येति वाक्यार्थेन समर्थनात् काव्यलिङ्गम् ॥ ५६ ॥
अथ नवभि: मन्मथोपालम्भमाह -
 
मरोऽसि कन्दर्प वियोगिघस्मरो न भीमसेनोज्जनि भीमनामकः ।
वेयोगिनां दर्पहरञ्च दर्षकोऽस्यमा न दर्श: किमदर्शनाद्विधोः ॥५७॥
 
-
 
८८
 
स्मर इति – हे कन्दर्प मदन त्वमिति शेषः । वियोगिनां विरहिणां घस्मरः
i: हिंसक इत्यर्थ: । " भक्षको वस्मरोऽमर " इत्यमरः । तादृशस्सन् । स्मर:
इति व्यवहर्तव्यः । असि भवसि । "नामैकदेशे नामग्रहणम्" इति व्यवहियसे ।
नः स्मर इत्येव ते नामेति भावः । अमुमर्थ दृष्टान्तेन साधयति -- भीमसेनः
ननामा पाण्डव: । द्वितीय: भीमसेननामक: भीमशब्दप्रतिपाद्यः । नाजनि
नेष्ट। काकुः नाजनिष्ट किमजन्येवेत्यर्थः । तथा वियोगिनां विरहिणाम् । दर्पहरः
[शकस्सन् । दर्पकश्च दर्पक शब्दप्रतिपाद्यश्च । असि भवसि । न पुनर्पयतीत्यर्थे
इति ते नामेति भावः । अमुमर्थ दृष्टान्तेन साधयति — अमा अमावास्या ।
श्चन्द्रस्य । अदर्शनात् सूर्यमण्डलान्तर्गतत्वेनापरिज्ञानादेवेत्यर्थः । दर्श:
तिपाद्यः । नाजनि काका नाजनि कि नाजनिष्ट किमित्यर्थः । अजन्येवेति । न
श्यतेस्मिन् समये चन्द्र इति व्युत्पत्त्या वस्तुतश्चन्द्रस्यैवादर्शनादिति भावः ।
 
--
 
इति दर्पक इति च नाममात्रमेव तत्र न पुनस्तदर्थानुगुण्येन स्मरणीयत्वं
 
1 वियुक्त,
 
2 भीमसेनः किमु.