This page has not been fully proofread.

प्रथमस्सर्गः
 
८९
 
वकुळवृत्तान्तेन कामिनी
 
कामुकवृत्तान्तपरिस्फूर्तिरूपसमासोक्तिगर्भा । पदेषु मुख-
त्वारोपात् वकुळेषु कामुकत्वारोपस्य गम्यमानतया एकदेशविवर्तिरूप केण
मधुपदश्लेषेण चानुविद्वेति सङ्करः । अमृतोपमानमित्युपमया संसृष्टिः ॥ १०२ ॥
मनस्विनीनां मदरागतैलैश्चमत्कृता चम्पकदीपपङ्क्तिः ।
प्रायेण यस्मिन्परितः पडपिरंपरां सन्तमसं निरुन्धे ॥ १०३ ॥
मनस्विनी नामिति – यस्मिन् निष्कुटे । मनस्विनीनां प्रशस्तमनसां प्रणय-
परवशानां कामिनीनामिति भावः । मदरागै: मदातिशयादुद्भूतैः रागैः गीतिस्व-
रोद्गारेरेव तेलैः तिलोद्गतस्नेहैः । सर्वस्नेहपरिचायकं तैलपदं, तैः चमत्कृता उद्दीपिता,
कामिनीगानरूपदोहलसंवर्धितेति भावः । चम्पकानां चम्पककुसुमानाम् । "पुष्पे
जातिप्रभृतयः स्वलिङ्गा ब्रीहयः फले " इति कोशात् । तेषामेव दीपानां पङ्क्तिः
माला । परितः समन्तात् । षडङ्घ्रीणां षट्पदानां परंपरां संहतिमेव । सन्तमसं
सर्वव्यापि तिमिरबृन्दं, समन्तात् तमः सन्तमसम् । "अवसमन्धेभ्यस्तमस: "
इत्यच्प्रत्ययः । "विश्वक् सन्तमसम् इत्यमरः । प्रायेण प्रायशः । निरुन्धे
निरुणद्धि निवारयतीत्यर्थः । कथमन्यथा गाढान्धकारसदृक्षा: कुसुमान्तरेषु
दृष्टचरा इह न संपतेयुरिति भावः । समस्तवस्तुविषयकसावयवरूपकानुप्राणिता
गाढतमत्वेन रूपितानां तमसां प्रसरणाभावे चम्पकारोपितदीपपङ्क्तिहेतुकत्व-
संभावना हेतूत्प्रेक्षा प्रायेणेत्यनेन प्रतीयते ॥ १०३ ॥
 
"
 
विना मिलिन्दालिगुणानुषङ्गचमत्क्रियां चम्पकपुष्पवाणैः ।
मनोभवो यत्र विचित्रशक्तिर्मनस्विनीमानभिदां तनोति ॥ १०४ ॥
 
विनेति --- यत्र निष्कुटे । विचित्रा अद्भुता अपरिमेयेत्यर्थः, शक्तिः
सामर्थ्यविशेषः यस्य तादृशः । अतिबलवदस्त्रजालानजेयानप्यल्पतरसुकुमार-
कुसुममयैरेव परिमितैः शरैररातीन् जयतीति भावः । मनोभवो मार: । मिलिन्दानां
षट्पदानां आलि: पङ्क्तिरेव गुणो मौर्वी तेन अनुषङ्गस्य संसर्गस्य मौर्या
शरसन्धानरूपस्येत्यर्थः, चमकियां चातुर्यम्, धनुर्यन्त्रोत्सर्जनेन वेगाधिक्य
संपादन मिति यावत् । विना अन्तरा तामनादृत्येत्यर्थः । चम्पकमधुकरर्योः
विरोधेन मौर्वीभूतमधुकरैस्सह बाणीभूतानां चम्पकानां संसर्गस्यासंभावितत्वादिति
भावः । चम्पकपुष्पैरेव बाणै: सायकैः । मनस्विनीनां प्रशस्तमनस्कानां स्वीय-
नायकानां अन्यावलोकनादिकृतमात्मधिकरणमसहमानानां मानिनीनामित्यर्थः ।
 
12