This page has not been fully proofread.

८२
 
रुक्मिणीकल्याणे सव्याख्याने
 
'तत्तादृश मोदतरङ्गिताभिरालिङ्गिताः कल्पलतावलीभिः ।
उच्चावचा यत्र सुखोन्नतत्वप्रख्यातिभाजो विटपाः प्रथन्ते ॥ ९२ ॥
 
——
 
तत्तादृशेति - यत्र निष्कुटे । उच्चावचा: नानाविधा: । "उच्चावचन्नैक-
भेदम्" इत्यमरः । विटपा: शाखा: । अन्यत्र विटान् पान्तीति व्युत्पत्त्या विटसार्व-
भौमा इत्यर्थः । तत्तादृशैः अनिर्वचनीयैः आमोदें: परिमलै: हर्षेश्च तरङ्गिताभिः
भरिताभिः । कल्पलतानां सुरतरुशाखानां आवलीभिः श्रेणीभिः । स्त्रीलिङ्गात् युवति-
पङ्क्तिभिरिति व्यज्यते । आलिङ्गिता : संवलिता: आश्लिष्टाश्च सन्तः । द्वारवती-
निष्कुटप्ररूढपादपानां स्वर्गादप्युच्छ्रिततया तत्रयनन्दनोद्यानगतकल्पवल्ली-
संवलनस्य संभावितत्वादिति भावः । सुतरां अत्यन्तं खे गगने उन्नतत्वेन
उच्छ्रिततया प्रख्याति प्रसिद्धिं भजन्तीति तादृशा: । अन्यत्र सुखे आनन्दे
विषये उन्नतत्वेन प्रख्याति भजन्तीति तादृशाः । निरतिशयविषयोपभोगवत्त्वेन
प्रसिद्धा इति भावः । प्रथन्ते विख्याताः भवन्ति । अत्र प्रस्तुतेन पादपवृत्तान्त
वर्णनेनाप्रकृतकामुकवृत्तान्तप्रतीत्या समासोक्तिरलङ्कारः ॥ ९२ ॥
 
अथ --- " तरुगुल्मलतादीनामकाले कुशलैः कृतम् ।त्पादकं कर्म
तोहलमितीर्यते ॥" इति तथा — " अशोकश्चरणाहत्या वकुलो मुखशीथुना ।
आलिङ्गनात्कुरवकस्तिलको वीक्षणेन च ॥ करस्पर्शन माकन्दो मदरागेण
चम्पकः । सल्लापतः कर्णिकार: सिन्दुवारो मुखानिलात् ॥ गन्या प्रियालो
नितरां नमेरुश्श्वसितेन च । स्त्रीणां भजन्ति विकृति दश दोहळमूहाः ॥
इत्यालङ्कारिकसंप्रदायप्रसिद्धान् दशविधान् दोहलवृक्षान् विविच्य प्रपञ्चयति
 
"
 
दूरादहो 'दोहलदायिनीनां पादाम्बुजानां परिचिन्त्य वाधाम् ।
संवाहनायेव शयानशोकाः प्रसारयन्ते किसलानि यत्र ॥ ९३ ॥
 
दूरादित्यादिना – यत्र निष्कुटे । अशोकाः वञ्जुला: तग्वः शोकर हिताश्चेति
व्यज्यते । तेन परकीयदु:ग्वासहिष्णुत्वं लभ्यते । दोहलं अकालकुसुमाझुत्पादक
 
'G. तत्तादृशैर्मो.
2 G. दोहन,