This page has not been fully proofread.

६२
 
रुक्मिणीकल्याणे सव्याख्याने
 
स्य कवाटपिधानस्य सूर्योदयावधिकतया तारकाप्रतिरोधे तदनुसृतगतेः सूर्यस्यापि
निरोधने रात्रिविराम एव न स्यादित्याशयः । तमिस्रा: रात्रयः महल्यः । तत्तद्दिवसेभ्यो
मुहूर्ताधिका: । अभवन् संजाता: । इतीति शेष: । मन्ये संभावयामि । अतएव
यावद्यावद्धिमशैलसामीप्येन शीताधिक्यं तावत्तावद्रात्रिदैर्ध्यमित्यत्रेदमेव निमित्त-
मित्याशय: । अत्र निमित्तान्तरकृतरात्रिदैर्ध्य प्रति उक्तविधया तारकप्रतिरोधस्य
हेतुत्ववर्णनातूत्प्रेक्षा ॥ ६२ ॥
 
ध्वजाग्रभिन्नहिणाण्ड भाण्डनिष्यन्दमानाम्बुनिरन्तरेषु ।
 
सौधेषु धारागृहसौख्यदेषु जानाति यस्यां जनता न धर्मम् ॥ ६३ ॥
 
ध्वजेति–यस्यां द्वारवत्याम् । जनता जनसमूह: । "तस्य समूह : " इत्यधि
कारे "ग्रामजनबन्धुभ्यस्तल्" इति तल्, "तलन्तं स्त्रियाम् " इति स्त्रीत्वम् । ध्व-
जानां केतुदण्डानां अग्रैः कोटिभागैः भिन्नात् छिद्रितात् ब्रह्माण्डभाण्डात् तद्गतछिद्र-
मार्गादिति भावः । निष्यन्दमानैः निरन्तरं प्रस्रवद्भिः न पुनर्गङ्गाप्रवाहवत् प्रवहद्भिः
तथा सत्यावासा नर्हतापातात् अम्बुभिः सलिलै : निरन्तरेषु सर्वतो व्याप्तेषु । सौधेषु
हर्म्येषु । धारागृहवत् सलिलयन्त्रोपेतसदनेष्विव "तत्र तस्येव" इति वतिः । अध:-
प्रसृतातिवेगवत्प्रवाहाभिमुखविनिवेशितोन्मुखप्रणाळीसमुत्पतितसलिलसंसिक्तशा-
लावदिति भावः । सौख्यं सुखं सन्तापोपशमनरूपं ददति वितरन्तीति तादृशेषु
सत्सु । वर्म ग्रीष्मतापम् । न जानाति नानुभुङ्क्ते । सौधानां सन्ततसलिलसिक्त-
तया तापप्रसक्तेरेवाभावे तत्रत्याः सर्वे ग्रीष्मो नाम कोऽपि तापनः काल इत्यमुमेवार्थ
न जानन्तीति भावः । अत्र पौरजनवृत्तितयाध्यवसितं ग्रीष्मतापापरिज्ञानं प्रति
उक्तविधया धारासदनसदृश सौधनित्यनिवासस्य हेतुत्वप्रतीत्या हेतूत्प्रेक्षा गूढा
धारागृहवदित्युपमया संसृष्टिः ॥ ६३ ॥
 
विधुनौ यत्र विहारभाजां विश्रान्तिहेतोर्विबुधाङ्गनानाम् ।
प्रणीतमम्भोभवनं यदीयं प्रासादम अंकष ॥ ६४ ॥
 
वियदिति – यत्र द्वारवत्याम् । अभ्रं गगनं कषतीत्यभ्रंकषं व्योमान्त-
पीत्यर्थः । शृङ्गं शिखरं यस्य तादृशम् । "सर्वकूलाभ्रकरीरेषु कषः" इति अभ्रशब्दे