This page has been fully proofread once and needs a second look.

सत्र इति – यदीये रघुनाथभूपसम्बांन्धनि । तेन प्रजापालनार्थपरिकलित
इत्यर्थः । सत्रे नित्यान्नदानशालायां अग्न्याधेयादिकस्य यज्ञस्य यावज्जीवाग्नि-
होत्रसंकल्पवदनवरतान्नप्रदानसंकल्पमूलतया औपचारिक: सत्रपदप्रयोगः,
जातावेकवचनम्, सत्रेष्वियर्थः । नित्यं प्रत्यहं प्रतिभुक्तिसमयमिति यावत् ।
इलानिलिम्पैः भूदेवैः ब्राह्मणैः कर्तृभिः तत्तत्सत्रभोक्तृभिरिति भावः। आज्यप्रवाहैः भुक्त्यर्थपरिवेषितघृतपूरैः अभितः सर्वतः विभिन्नः विच्छिन्नः यः मृदुलै: सुकुमारैः यथोचितपाकेन विक्लृत्तिविशेषवत्तयात्यन्तसुकुमारैरिति भावः । तेन प्रवाहनिरोधासमर्थत्वं प्रतीयते । तादृशैः अन्नैः ओदनैः कृतः सेतुः द्रवद्रव्यनिरोधार्थं पूर्वकृतः बन्धविशेष: । "सेतुराळौ स्त्रियां पुमान् " इत्यमरः । "आळि: सेतुस्सखी पङ्क्ति : " इति च रत्नमाला । तथाविधान्न रचिततया बलवदाज्यप्रवाह निरोधाक्षमतया सर्वतः खण्डित इति भावः । पाकप्रकर्षात् अतिपाकान्निमित्तात् कठिनैः घनीभूतैः पयोभिः दुग्धैः सित- शर्करादिमधुरतरवस्तुजालमिळितैः पिण्डीभूतैः परमान्नैरिति भावः । निबध्यते दृढीक्रियत इत्यर्थः । निपूर्वात् "बध बन्धने" इति धातोः कर्मणि आत्मनेपदे लट् । उदात्तालंकार : मृदुलकठिनपदाभ्यामुक्ताभिप्रायगर्भा- भ्यामुपात्तपरिकराभ्यां संसृष्टिः ॥ ५ १ ॥
 
श्रीपारिजाताहरणाभिधानो येनैकरात्रेण कृतः प्रबन्धः[^1] ।
अन्ये च वाल्मीकिचरित्रमुख्या विश्वप्रतीता विहिताः प्रबन्धाः ॥५२॥
 
श्रीति — येन रघुनाथभूपेन पारिजाताहरणमिति अभिधानं नाम यस्य
तादृशः । यत्किल भगवता कृष्णेन सत्यभामार्थे स्वर्गात् पारिजाताहरण- माचरितं तत्प्रपञ्चनारूपतया तन्नाम्ना प्रख्यातः द्विपदो दृश्यप्रबन्धविशेषः । एकरात्रेण एकया निशया एकस्यां रात्राववसन्नायामिति भावः । कृतः रचितः प्रतिदिनप्रबन्धनिर्मातेति भावः । तथा वाल्मीके: प्राचेतसस्य मुनेः चरित्रं वृत्तं तत्प्रतिपादकतया तन्नामकः प्रबन्ध : मुख्यं येषां ते वाल्मीकि चरित्रमुख्या विश्वस्मिन् अखिलप्रपञ्चे प्रतीता: ख्याताः । अन्ये उक्तादपरे प्रबन्धाः कृतयश्च विहिता: निर्मिताः । सः अजायतेति पूर्वेणान्वयः ॥ ५२ ॥
 
 
[^1]G, A. कृतो निवद्ध: [न्धः]