This page has been fully proofread once and needs a second look.

४०
 
रुक्मिणीकल्याणे सव्याख्याने
 
61
 
श्रीकृष्णस्य । तदुक्तं विष्णुपुराणे -- " स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते ।
स्त्रीप्रायमितरत्सर्वं जगदेतच्चराचरम् " इति ॥ चरित्रस्य रुक्मिणी परिणयनादिरूपस्य
संकीर्तनं कथनमेव भाग्यं भागधेयं ; तत्र लोभात् औत्सुक्यात् भगवद्गुणकीर्तनस्य
भाग्यत्वरूपणात् तदितरनैस्पृह्यं व्यज्यते । साहित्यस्य सिन्धुः कवितार्णवं सहसा
सत्वरं साध्यासाध्यविचार- मन्तरेत्यर्थः । भूयिष्ठनार्थिनां "न साहसमनारुह्य
नरो भद्राणि पश्यति" इति न्यायेन द्वीपान्तरेभ्यो धनाहरणाय समुद्रयात्राया
दृष्टचरत्वेऽपि तरण- साधनतरिकस्य धारादिकमनपेक्ष्यैवेति भावः । तितीर्षोः
तर्तुमिच्छोः यथाभि मतमभिमतप्रबन्धपरिपूर्तिकामस्येति भावः । परमपुरुषार्थ-
भूतमोक्ष- निर्वाहस्य भगवच्चरितोपवर्णनस्य कैमुत्यन्यायेन नान्तरीयकग्रन्थान्तराय-
निरासपूर्वकप्रकृतप्रबन्धपरिसमाप्त्याद्यैहिक फलावाप्तिसाधनत्वं न विहन्यत इति
भावः । ईदृशस्य मम मे तत्कटाक्षः तस्य वर्णनीयस्यैव कृष्णस्य कटाक्षः सानु -
ग्रहापाङ्गवीक्षणं सांयात्रिक: कर्णधार : स्यात् । "अस भुवि " इति धातोराशिषि
, लिङ् । अत्र भगवतः तत्पदेनोपादानात् स्वीयां चरितोपवर्णनप्रतिहतिं स्वयं किं
किमर्षयेत् न मर्षयेदिति व्यज्यते । तेन च यथा हि बहुधनादिकामः
सांयात्रिकसहायमासाद्यार्णवतरणपूर्वक मखिलमप्य - प्यभीष्टमवाप्नोत्येवमहमपि भगव -
त्कटाक्षमहिम्ना प्रतिभादिशक्तितिं प्रतिबन्धक निवृत्तितिं प्रकृतग्रन्थपरिपूर्तितिं च लभेय-
मेवेति च व्यज्यते । इत्थं च " पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् "
इति स्मृत्या भगवच्चरितवर्णनात्मक- स्यास्यैव प्रबन्धस्य स्वतः परममङ्गलतया
विनायकप्पूजायां तदन्तराय निवर्तकतत्पूजानपेक्षणवत् इतो मङ्गलान्तरमकिञ्चि-
त्करमिति मत्वा स्वाचरितमङ्गलानां शिरस्यस्य निवेशनं पद्यादौ पवित्रपद-
सञ्चिन्तनमिति च मन्तव्यम् । समस्तवस्तुविषयकं सावयरूपकमलङ्कारः ॥३१॥

नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामप्य-
`

[^1]
वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवर्ण्यत्वं संभवेदित्यत आह
 
८८
 

हरेरपारे गुणवारिराशौ कणं [^2] गृणन्तोऽपि वयं कृतार्थाः ।
 

पृषन्ति सिन्धोः पयसां [^3] कियन्ति घना [^4]गृहीत्वा हि घना भवन्ति ॥
 
2
 

 
[^1]
The original has अवाचमनस but it is probably a scribal error.
9

[^2]
A,. पिबन्तो.
 
.

[^
3] G. पयसा.
 

[^
4] G. गृहीत्वाति घनाः.