This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
३९
 
ननु भवत्काव्यस्यासमीचीनत्वे गुणैकनिष्ठाः साधवः कथमुपलालयेयुः ।

अतो दृष्टान्तमुखेन समर्थयति । हि यस्मात् सन्तः साधवः वक्रे कुटिलेऽपि

वाच्यातिशायिव्यङ्ग्यतया गूढव्यङ्ग्यतया चात्यन्ततिरस्कृतवाच्येऽपीति भाव:वः ;
काव्ये प्रबन्धे वक्रे धनुषि कुटिले चापे शूरा इव योद्धार इव प्राय:यः प्रायेण । भूय इति
पाठेप्ययमेवार्थः । अतिशयेनेति च व्यज्यते । गुणानां माधुर्यादीनामारोपः कल्पनं
कवितात्पर्यविषयस्याप्यर्थस्यापातपतित पदप्रतिपाद्यतया कथनं आरोपः समन्त-
तस्तत्रत्यविवेचन मिति च व्यज्यते । सः परो मुख्यः स्वनिर्वाह्योर्थः येषां तादृशाः
भवन्तीति शेषः । शूरपक्षे गुणस्य मौर्व्या: आरोपपरा इत्यर्थः । अतो निर्गुणेऽपि
गुणारोपणशीला: साधवः सर्वथा परिगृह्योपलालयन्त्येवेति भावः ॥
 

वस्तुतस्तु एकतरकोटिनिबद्धस्यैव गुणस्य कोटयन्तरप्रापणस्यारोपपदार्थ-

तया तद्दृष्टान्तानुरोधेन सत एव गुणस्य उद्घाधाटनमिह विवक्षितम् । अतोऽस्य
भावगर्भितत्वेन भावानभिज्ञानामभिज्ञानां वा पातदृष्टिकृतां क्वचित् सानवगमेऽपि
साधवः सहृदयाःया: सूक्ष्मदृशा विद्यमानमेव गुणं प्रपञ्चयन्त्विति भावः । न च तर्हि
वक्रेऽपीति दोषोद्भावनं कुत इति वाच्यम् । गूढव्यङ्ग्यतया वऋत्वस्य विशेष -
षाधायकत्वात् । अपिशब्दप्रयोगस्तु आपाततोर्थानवगमे गूढदृष्टिप्रवेशनकृतः
प्रयासः परं मत्कृते क्षन्तव्य इति कविप्रार्थनामभिव्यनक्ति । नचैवमल्पधीरित्य-
प्रयोज्यमिति वाच्यम् । अपरिमेयभगवद्गुणार्णवतरणासमर्थत्वाभिप्रायकतया तस्य
विनयपर्य- वसितत्वात् । दृष्टान्तानुप्राणितं काव्यलिङ्गलंकारः । श्लेषोत्थापितो

दृष्टान्त इति संकरः ॥ ३० ॥
 

 
-
 

अथाचिन्त्याप्रमेयगुणार्णवस्य भगवतो गुणवर्णनस्य भगवत्प्रसादमन्तरा

दुष्करतां मन्वानो भगवत्कटाक्षपातनप्रसादमाकाङ्क्षमाण आह -

पवित्रकीर्ते: ' [ ^1] प्रथमस्य पुंसश्चरित्रसंकीर्तनभाग्यलोभात् ।

साहित्यसिन्धुं ' सहसा [^2] तितीर्षोः सांयात्रिकः स्यान्मम तत्कटाक्षः ॥

पवित्रेतिपवित्रा पावयित्री निखिलपापनिहन्त्री कीर्तिर्यशःश: गुण-
क्रियादि संकीर्तनं यस्य तादृशस्य प्रथमस्य जगदादिमस्य पुंसः पुरुषोत्तमस्य
 
2

 
[^1]
G.
परमस्य
[^2] G.
तरसा.
 
2 G. परमस्य