This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:

मोचामाचामयन्त्यः कृतिशतमहिताः सर्वविद्यासु हृद्या

येषां वाचः प्रथन्ते मधुरमधुझरीमाधुरीवैखरीतः ॥

 
प्रज्ञातेजःप्रभावैर्विधिहरिहरसङ्काशभूम्नां तृतीय-

स्सर्वज्ञस्सर्वशक्तिक्षितिभृदिनशिरोरत्नरज्यत्पदाञ्ब्जः ।

पित्रा श्रीयज्ञनारायण इति गढिदितोऽप्यद्भुतैस्स्वैश्चरित्रैः

प्रख्यातिं राजचूडामणिरिति महतीमाप भूपप्रवेकात् ॥

 
यस्सोदर्यार्धनारीश्वर गुरुचरणानुग्रहात्सप्तमाञ्ब्दा-
दु

र्वाक्सर्वासु विद्यास्वतिविशदमतिप्रौढिमा[नं च लब्ध्वा] ।

उद्वेलां साहितीं द्रागमृतरसझरीमाधुरीसाधुरीतिं

प्राप्याशेषासु भाषास्वनुदिवसकृतीरद्भुतार्था व्यतानीत् ॥

 
यश्चक्रे विवृतिं महोपनिषदां सर्वश्रुतीनामपि

स्मृत्याद्यैर्विविधोपबृंहणशतैस्संवादिनीमद्भुताम् ।

तेने निष्कृतिदीपिकां निरुपमां नित्याग्निहोत्रस्य च

ख्यातं तन्त्रशिखामणिं तदनु सङ्कर्षस्य मुक्तावलीम् ॥

 
व्याख्यामप्यथ पार्थसारथिकृतेश्चिन्तामणेर्दर्पणं

न्यायाढ्यां रुचिदत्तवृत्तिमकरोद्यो न्यायचूडामणिम् ।

श्
लिष्टत्र्यर्थपदैर्बलानुजराभूजानिधर्मात्मभू-

वृत्तं चित्रमरीरचच्च विजयं श्रीरत्नखेटस्य च ॥

 
पूर्तितिं भोजकृतस्य रामचरितख्यातस्य चम्पोस्तथा

चम्पूं भारतसंज्ञितां व्यरचयद्यो वृत्ततारावलिम् ।

ताराळीमपि शङ्करार्यचरणस्यात्यद्भुतं काव्यम-

प्यस्यैवाभ्युदयाभिधं त्रिभुवनख्यातं व्यवाधादञ्जसा ॥