This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
अद्वैतार्णवकौस्तुभं व्यरचयद्यो वादतारावली
लीं
मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलिम् ।

प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं
 

तत्त्वानां परिशुद्धिबोधममलं रत्नप्रदीपं स्मृतेः ॥

 
यो भावना पुरुषवर्यमुखान्य कार्षी-
दृ

ष्टादशाप्यथ दशाद्भुतरूपकाणि ।

भावोत्तराणि शितिकण्ठजयादिमानि

काव्यानि षष्टिमतनोदमृतायितानि ॥
 

 
ध्वन्यद्धूध्वन्यमनोविनोदनिपुणास्साहित्य सञ्जीवनी-

भावोद्भेदरसार्णवादिकृतयः पारेशतं यत्कृताः ।

अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धायुतं

छन्दोज्योतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥
 

 
अन्याश्च यस्य कृतयो निखिलागमान्त-

सिद्धान्तितान्तरनिरन्तरसूक्तिगुम्भाः ।

षड्दर्शनीसकलमर्मविवेककर्म-

कर्मक्षमास्सुकृतिनां मुदमावहन्ति ॥
 

 
कामाक्षीति सती सतीव कविताचातुर्यवागीश्वरी

सौन्दर्ये कमलेव तस्य गृहिणी ख्याताभिजातान्वया ।

तस्मात्केशवदीक्षितस्सुरगुरुप्रख्योऽर्धनारीश्वर-

श्श्रीचूडामणिदीक्षितश्च जगति ख्यातास्सुता जज्ञिरे ॥

 
बुद्ध्या सिद्धया समृद्ध्या निजपितृसदृशां स्वैश्चरित्रैर्विचित्रैः

प्रज्ञाविज्ञानमुख्यैस्सहृदयहृदयानन्दसन्दानधुर्याः ।