This page has not been fully proofread.

प्रथमस्सर्गः
 
उत्सन्नानुज्जहार स्वभुजयुगलसच्छङ्खचक्रस्समस्ता-
न्वेदान्वेदार्थमूलान्यपि निखिलपुराणेतिहासादिमानि ॥
 
यश्श्रीकेशवयोगिवर्यचरणाद्यं पूर्णपात्रात्मना
 
मन्त्रं सिद्धमवाप दिव्यमथ तत्सिद्ध्यै तपस्यन्पुनः ।
नित्याध्यक्षितदेवतो जगदिदं कर्तुं च हर्तुं क्षमां
 
सिद्धिं प्राप्य निजान्वयेऽकृतसुताग्रीयेषु तस्याभिषाम् ॥
यत्कारुण्यार्द्रदृष्टिप्रसरपथजुषोऽनेडमूकाश्च मूका
यद्गेहालिन्दशारीशुकमुखविहगाः पुत्रिकाश्चित्रसङ्घाः ।
द्विस्सप्ताष्टाष्टविद्यास्वतिचतुरधियो दुर्वहाखर्वगर्वा -
न्सर्वान्दुर्वादिवर्गान्बहुळशशिकलानिर्विशेषानकुर्वन् ॥
 
विद्यायां यस्य यस्यां मतिरतिविपुला तेन तस्यां विवादे
जीयेतासौ न चेत्तत्पदमधिमकुटं नः प्रतीपं न चेत्तत् ।
इत्येवं संविदा यः सकलबुधजनानाप निर्जित्य घस्त्रे
 
दन्तिद्योतिप्रदीपं मणिमयकटके पादयोर्जेत्रघण्टाम् ॥
मत्तानां वारणानां शतमपि च शतं वाजिनामुच्छ्रितानां
नानाभूषोज्ज्वलानां कनकमणिमयस्यन्दनानां शतं च ।
योधानां शक्तिकुन्तक्षुरवरनलिकक्षेपिणीचापत्राण-
प्रासानासेदुषां तत्प्रतिभटजयिनामग्रतो यस्य यान्ति ॥
राज्ञामाज्ञाविवर्ता इव वरसुदृशो यत्पुरस्तादनल्पा-
कल्पा नृत्यन्ति गायन्त्यतिमधुरतरप्रोद्यदातोद्यनादैः ।
अन्याः क्षौमातपत्रव्यजनयुगचलच्चा मरोद्यत्पताका-
ढक्कावीटीकलाची विविधमकरिकातोरणान्युद्वहन्ति ॥