This page has been fully proofread once and needs a second look.

3
 
रुक्मिणीकल्याणे सव्याख्याने
 

दन्तिद्योतिप्रदीपप्रथितबिरुदवानर्धनारीशवाम

स्तन्यास्वादप्रवृद्धप्रबलमतिभरप्राप्तविद्याविलासः ।

कक्ष्याद्वन्द्वेन सर्वप्रतिभटविबुधवाव्रातजिद्विश्ववन्द्यो

विश्वामित्रान्ववायामृतजलधिविधुश्श्रीनिवासाध्वरीन्द्रः ॥
 

 
सन्ध्यासन्धुक्षिताम्भोधरनलिकगणादुद्गतान्सीसखण्डां-

स्ताराकारान्निरोद्धुं शशिरविकपटा द्विद्बिभ्रतो रत्नखेटौ ।

अन्योन्यं युध्यमानावुदयचरमभूभृत्प्रवीराविति द्रा-

गुक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥

 
यष्षष्ठो भाष्यकर्तुः क्रतुवरमहितश्रीभस्वामियष्टु-

श्श्रीकृष्णार्यस्य दैनन्दिनकृतिकृतिनस्सोमपः पश्चिमो यः ।

नप्ता योऽद्वैतचिन्तामणिविरचयितुः पौण्डरीकादियष्टु-

स्सर्वज्ञातुः कुमाराह्वयमिलितभवस्वामियज्वाभिस्य ॥

 
श्रीकृष्णार्यस्य पौत्रः प्रतिदिवसमविश्रान्तमन्नप्रदातु-
ज्

र्ज्योतिष्टोमादियष्टुर्विविधकृतिकृतस्सर्वविद्याधिकस्य ।
यश्श्रीबै

यश्श्रीवै
कुण्ठघण्टामणिरिति महितश्रीभवस्वामिभट्ट-

स्याद्वैतज्ञानधूताखिलकलुषगणस्यात्मजस्स्वात्मवेत्तुः ॥
यस्स

 
यस्स्
द्रे[aत्ने]णाग्निचित्या सह निखिलजिता सातिरात्रेण देवा-

नीजे निर्धूतजीवेश्वरवितथभिदावादिदुर्वादिवर्गः ।

निर्मायाम्नायसारोद्लितकृतिशतं निस्तुलाद्वैतविद्या-

चार्यख्यातिं जगत्यां प्रतिविबुधसभं पण्डितेभ्यः प्रपेदे ॥

 
यो वेदानुद्दिधीर्षुः किल भुवि निखिले वेदमार्गे खिले प्रा-

क्पाराशर्यात्मनाभूत्स तु परमपुमानद्य यद्रूपमेत्य ।