This page has been fully proofread once and needs a second look.

श्रीः
 

 
रुक्मिणीकल्याणम्
 

 
श्रीराजचूडामणिदीक्षितविरचितम्
 

 
श्रीबालयज्ञवेदेश्वरकृतमौक्तिकमालिकाख्यया व्याख्यया सहितम्
 

 
प्रथमस्सर्गः
 

 
श्रेयो भूयो विदध्यादखिलदिंदिघिधिपान्वासवादीन्विजित्य
 

प्राप्तां भूभृत्तनूजां रजतगिरितटीं त्रिस्तनीं द्राग्विजित्य ।

ह्हृत्येव त्रिलोकीविजयजबिरुदाकारमद्यापि यस्त-

त्तार्तीयीकं वादधानस्स्तनमुरसि विभात्यर्धनारीश्वरो नः ॥

 
आसीदासीमशैलस्फुरदुरुतरविष्फूर्तिकीर्तिप्रवृत्ति-

ज्योत्स्नाघौत धौतत्रिलोकीविवरदशदिशाचक्रवालान्तरालः ।

सेवाहेवाकभूवासवमकुटतटाकल्पकल्पप्रसून-

श्रेणीनिर्यत्ननिर्यन्मधुरमधुरसोद्वेलपादारविन्दः ॥