This page has not been fully proofread.

xxxiii
 
काव्यं कंसवधं रुक्मिण्युद्वाहमापि यो व्याधात् ।
येनोदिता कमलिनीकलहंसाख्यनाटिका ॥
आनंन्दराघवं नाम नाटकं च प्रपञ्चितम् ।
येन व्यतान्यलङ्कारचूडामण्यभिधा कृतिः ॥
अथ वृत्तिविनेकेन विचित्रा चित्रमञ्जरी ।
तेन व्यतानि श्रीराजचूडामणिमखीन्दुना ।
काव्यदर्पणनामासौ प्रबन्धो विदुषां मुदे ॥
 
Of these 27 works only a few are available at
present. They are :
 
1. Tantrasikhāmauni. A work on Mīmāmsā, and a
commentary on the Sūtras of Jaimini. The work, in its
entirety, has not yet come to light. The information
available in the extant portion shows that the work
was designed at the request of Venkatesa Dikṣita, the
son of Govinda Diksita and Nāgamāmbā. He says:
 
अस्ति गोविन्दयज्वेन्द्रनाग माम्बातपः फलम् ।
श्रीवेङ्कटेश्वरमखी सर्वतन्त्रस्वतन्त्रधीः ॥
येनेष्टं साग्निचित्याप्तवाजपेयादिभिर्मखैः ।
कृतं साहित्यसाम्राज्यनामकाव्यमनुत्तमम् ॥
व्यतानि शुल्बमीमांसा तथा कर्मान्तवार्तिकम् ।
टुप्टीकायाः कृता टीका वार्तिकाभरणाभिधा ॥
प्रतिष्ठापितचोलक्ष्माजानेस्तस्य नियोगतः ।
चूडामणिर्वितनुते यज्वा तन्त्रशिखामणिम् ॥
गोविन्ददीक्षितचिरन्तनभाग्यराशेः
श्रीवेङ्कटेश्वर मखीशितुराज्ञया मे ।
तन्त्रार्णवं तरितुमाहितसाहसस्य
 
2
 
सांयात्रिकी भवतु तत्करुणाकंटाक्षः ॥