This page has not been fully proofread.

xxxii
 
26. Rukminiparinayam.
27. Rāmakathā 1
 
Rājacūḍāmani himself mentions most of these works
in his Kavyadarpana in the following verses:
 
अधीत्य निखिलं शास्त्रमग्रजादीश्वरेष्टिनः ।
विदुषां प्रीतये येन व्याकृता शास्त्रदीपिका ॥
यत्नं विनैव विहितो येन तन्त्रशिखामणिः ।
नव्या सङ्कर्षकाण्डस्य न्यायमुक्तावली तथा ॥
व्याकृता याजुषीशाखा तथोपनिषदोऽखिलाः ।
प्रणीता चाग्निहोतादेः प्रायश्चित्तप्रदीपिका ॥
न्यायचूडामणिर्नाम्ना न्यायजालोपबृंहिता ।
रुचिदत्तस्य च व्याख्या रुचिरा येन निर्मिता ॥
मणिदर्पणनामानं महितं वाङ्मुखं मणेः ।
खण्डत्रयस्य दुर्वादिखण्डनाय व्यधत्त यः ॥
येन शृङ्गारसर्वस्वनामाभाणोऽप्यभण्यत ।
यश्चैकाह्वा भोजचम्पोर्युद्धकाण्डमपूरयत् ॥
येन भारतचम्पुश्च वृत्ततारावली तथा ।
विहिते शंकराचार्यतारावल्याः सहोदरे ॥
सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखीशितुः ।
कर्तुर्विश्वजितो येन तातस्य यमिता कथा ॥
रघुवीरस्य कृष्णस्य पाण्डवानां च याः कथा: ।
प्रत्यक्षरश्लेषमयैः पद्यैर्हृद्यैरवर्णयत् ॥
 
यमिता मञ्जुभाषिण्या येन सीतापते: कथा ।
शङ्कराभ्युदयाभिख्यं काव्यं येनैव निर्मितम् ॥
 
The commentator omits this work but Rajacūḍāmaṇi himself
 
gives this in his Kavyadarpaņa,