This page has been fully proofread once and needs a second look.

इति धातोर्लोट् ॥ त्वयि मया प्रीतिकरणे मय्यपि त्वया प्रीतिविधानमावश्यक मिति भावः । नैवं चेल्लोकविरुद्धो भवसीत्याह —भवता विना त्वामन्तरेण। अपरः त्वदन्यः । सहजाया: सोदर्याः पतिं भावुकम् । द्विषन् सन् द्रुह्यन् सन्। नो समीक्ष्यते न दृश्यते । केनापीत्यर्थः । भवदन्यो भगिनीपतिद्वेषी दृष्टःश्रुतश्च न भवतीति भावः । द्विषन् न समीक्ष्यत इति द्वेषाभावस्य वर्तमान त्वप्रतीत्या सकललोकविरुद्ध ईदृशो द्वेषः यत्र क्वचन प्रत्यक्षदृष्ट एव पार- मार्थिकतयाभ्युपेयो न पुन: प्रमाणान्तरेण केनाप्यवगत इति व्यापकः । अतस्सर्वमिदमालोच्य विरोधमुन्मुच्यानुकूलो भवेत्यर्थः । अत्र कुत इति कर्तव्ये कर्मणि प्रथमं प्रयोजनविचार: कार्य इति, वृथेति निष्फलं कर्म नानुष्ठेयमिति, श्रियोऽनुज इति बन्धूपलालनं तद्विरोधाभावश्च कार्य इति, सम्मत इति विश्वस्तद्रोहो न कार्य इति, भजानुकम्पामिति प्रार्थनाभङ्गो न कार्य इति, सहजापतिं द्विषन्न समीक्ष्यत इति लोकानुकरणं कार्ये तद्वि- रोधश्च न कार्य:, इत्येवमादिनीतिप्रदर्शनरूपं प्रलोभनं कृतमिति ध्येयम्। ।
कुत इत्याक्षेपाद्विधेयस्य विरोधाभावस्य श्रियोनुज इत्यादि वाक्यार्थेन समर्थनात् बहुवाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ५३ ॥
 
एवं भेदेनाप्यनुकूलीकरणमशक्यं निश्चित्य त्रिभिरुपायैरसाधनीयस्य
चतुर्थेन दण्डेनैव निर्वाह्यतया तत्र च कायिकस्यार्थकृतस्य च प्रकृतदण्ड- स्यासंभवात् तदीयमहापातकोद्धाटनेन निन्दारूपं धिग्दण्डं पातयति द्वाभ्यां कुळकेन--
 
विधो सुराहारतयासि विश्रुतस्तथा समुद्यद्गुरुदाररागभाक् ।
निशासु हन्तास्ययुतद्विजावलेश्चिराय हैमीं श्रियमाहरस्यपि ॥ ५४॥
 
विधो इति – हे विधो त्वमिति शेषः । त्वं सुराणां देवानां आहारतया अभ्यव हार्यतया । विश्रुतः प्रसिद्धः विशेषेण श्रुतिप्रतिपादितो वा । " प्रथमां पिबते वह्निः" इत्यादिश्रुतेः । अन्यत्र सुरा हाला आहारो अभ्यवहार्ये यस्य तादृशः । अत्रापेयत्वमुक्त्वा आहारत्वकथनं सुरापत्वमहापातकस्य चिरकालं बुद्धि पूर्वकृतत्वप्रत्यायनार्थम् । तस्य भावस्तत्ता तया सुरापायित्वधर्मवत्तया । विश्रुतः प्रसिद्धः असि । अपीति प्रश्नार्थकं प्रतिवाक्यमन्वेति अप्यसि भवसि नन्वित्यर्थः । तेन सर्वोऽप्ययं दोषस्त्वदभ्युपगमनीय एव नापलापार्ह इति व्यज्यते । अतस्साक्षि-