This page has not been fully proofread.

द्वितीयस्सर्गः
 
पुण्यकालप्रयुक्तं किमिति भावः । हरिः लोकोत्तर रुक्मिणीवेणीसंस्मरणसंप्रवृद्ध-
विरहसन्तापात् प्रतिक्षणं मूर्छामगच्छदिति भूतार्थः । अत्र महार्णवत्वेन रूपिते
मोहे भगवतः प्रतिपदसंलग्नाध्यवसितमसकृन्मज्जनं प्रति रुक्मिणीवेण्यपहूनुत-
विधुन्तुदकर्तृक विवेकरूपचन्द्रस्यानुन्मेषाध्यवसितं ग्रसनं सोमोपरागविधया हेतु-
त्वेन संभावितमिति हेतूत्प्रेक्षा । सा च रूपकानुप्राणिता, सा चातिशयोक्त्य-
पह्नुतिभ्यामिति संकरः ॥ ६ ॥
 
९७
 
तदा हृदाकाशपथावतारिणा तदीयवेणीतमसा तिरोहिते ।
विवेकशीतत्विषि किं विभोस्तमो विमोहसन्तानमयं व्यजृम्भत ॥ ७ ॥
 
तदेति ―― विभोः कृष्णस्य । विवेकशीतत्विषि विवेकचन्द्रमसि । हृत् हृदयमेव
आकाशपथः गगनमार्गस्तेन अवतारिणा आपतता मनसा परिचिन्तितेनेत्यर्थः ।
तदीयवेणीतमसा रुक्मिणीवेणीरूपराहुणा । "तमस्तु राहु: " इत्यमरः । तिरोहिते
पिहिते ग्रस्ते सतीत्यर्थः । विभोरित्यनुषज्यते । विभोः कृष्णस्य । विमोहसन्तान-
मयं मूर्छानुवृत्तिरूपम् । तमः अन्धकारं, विषयप्रतिरोधरूपधर्मसाम्यादिति भावः ।
व्यजृम्भत
किं व्यवर्धत किमु । जृम्भतेः कर्तर्यात्मनेपदे लड् । कथमन्यथा नित्य-
निरतिशयसत्यज्ञानप्रत्यस्तभक्तजनतमस्तोमस्यापि भगवतो मोहसन्तमसोन्मेष इति
भावः । अत्र मोहसन्तानारोपितान्धकारविजृम्भणं प्रति वेण्यारोपितराहुकृतविवेक-
चन्द्रप्रसनमहेतुरेव हेतुतया संभावितमिति हेतूत्प्रेक्षा । सा च हृदाकाशेत्यादि
समस्तवस्तुविषयकसावयवरूपकोत्थापितेति संकरः ॥ ७ ॥
 
यदा तदक्षिभ्रुवमिन्दिराघिभूर्निनाय 'चित्ताध्वनितान्तपान्थताम् ।
स चक्षुषाध्यक्षयति स्म तत्क्षणे स्मरस्य जैत्रं सशरं शरासनम् ॥ ८ ॥
 
1 G. चिन्ता -
 
13
 
-
 
यदेति — इन्दिराधिभूः लक्ष्मीपतिः कृष्णः । "अधिभूर्नायको नेता "
इत्यमरः । यदा यस्मिन् समये । तस्या रुक्मिण्या : अक्षिणी च भ्रुवौ च अभ्रुिवम् ।
प्राण्यङ्गत्त्वादेकवद्भावः । नयनयुगं भ्रूयुगलं चेत्यर्थः । चित्ताध्वनि चेतःपथे
नितान्तं अत्यन्तं पान्थतां पथिकत्वम् । निनाय प्रापयामास, चिरमन्वचिन्तय-