This page has been fully proofread once and needs a second look.

८४
 
रुक्मिणीकल्याणे सव्याख्याने
 
भङ्गं छेदं, नखर विलेखनादिविहारं, अवतंसार्थापचयं वा । करपादाद्य- ङ्गच्छेदरूप
दण्डमिति च गम्यते । करोति कुरुते । इतीति शेषः । एवं शङ्के संभावयामि ।
अत्र कान्ताजनपादतलसंपर्कदोहलवशात् सद्यः समुदि- त्वराणां किसलयानां
कामिनीजनकृतविभ्रमचेष्टारूपायामवतंसार्थाद। नदान- क्रियायां वा कामिनीकरतलगतां
कान्ति
कान्तिं चोरवृत्त्यापहृत्य तरुगर्भनिलीनानां कामिनीकृतपादप्रहारेण प्रक्षुभित-
तत्प्रच्छादककङ्केलितरुप्रत्यर्पितानां च तेषां पल्लवानां खण्डनरूपक्रियातादात्म्य-
संभावना स्वरूपोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टिः ॥ ९४ ॥
 
'

 
[^1]
प्रमूनलावीजनपाणिपद्मस्पर्शोत्सवाय स्पृहयन्निवारात् ।
 

पुनः पुनर्यत्र रसालसाल: पुष्णाति पुष्पस्तबकाननेकान् ॥ ९५ ॥
 

 
प्रसूनेति – यत्र निष्कुटे । रसालसाल: सहकारतरुः । प्रसूनानि लुनन्ति

छिन्दन्तीति प्रसूनलाव्य: पुष्पापचयकारिण्यो वनिताः । कर्मण्युपपदे लुनातेः
"कर्मण्यण् " इति अण्प्रत्यये "टिड्ढाणञ्" इति ङीप् । ता एव जनाः तेषां
पाणिपद्मस्य करकमलस्य स्पर्श: संपर्क: स एव उत्सवः तस्मै । पुनः पुनः असकृत् ।
स्पृहयन्निव अभिलषन्निव । "स्पृहेरीप्सितः" इति संप्रदाने चतुर्थी । अनेकान्
बहून् । सकृत्पुष्पितेष्वपचितेषु च पुनरन्ये पुष्पस्तबकाः, तेष्वपचितेषु ततोऽन्य
इत्यनेकवारोद्गतानिति भावः । पुष्पस्तबकान् कुसुम- गुच्छान् । आरात् समीपे ।
अवनितलस्थिता एव ता यथा कुसुमान्य- पचिनुयुस्तथेत्यर्थः । अन्यथारोहणादि-
प्रयासभयान्नापचयेयुरिति मनीषयेति भावः । पुष्णाति उत्पादयति । "पुष
पुष्टौ" इति धातोर्लट् । तरूणां सकृत्सूनोत्पादनस्वाभाव्येऽप्यत्रासकृत् कुसु-
मोद्गम: असकृत्तत्संग्रहणार्थ कामिनीकरसंस्पर्शप्रत्याशाकृतः किमिति भावः । अत्र
कामिनी करस्पर्श- स्यैव रसालदोहलत्वेन पुष्पग्रहणार्थकामिनीकरस्पर्शस्यापि पुनः
पुष्पोत्पा- दनदोहलतया तेनापि पुनः कुसुमोत्पत्तौ तदाहरणाय पुनः करस्पर्श-
इति दोहलाधीनप्रतिपदकुसुमोत्पादने असकृत्कान्ताकरग्रहणाभिलाषहेतुकत्व-

संभावना हेतूत्प्रेक्षा ॥ ९५ ॥
 

 
[^
1] A'. प्रसूनलावीजनपद्मपाणिस्प-