This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
चिकित्सा विशेषं ददति वितरन्तीति तादृशीनाम् । अशोकदोहलीभूतपाद- ताड
नार्थमभ्यर्णमागतानामिति भावः । पादाम्बुजानां कमलवन्मूमृदुलानां चरणानाम् ।
बाधां व्यथाम्, तरुतलाघातजातामिति भावः । परिचिन्त्य विचिन्त्य । श्रेयसे
यतमानानामासामीदृशी व्यथास्माभिरेव निवार्येति निश्चित्येति भावः । संवाह-
नायेव उपमर्दनाय किल । संवाहनेन व्यथामुपशमयितुमेवेत्यर्थः । निजकरस्थानी-
यानि किसलानि प्रवालानि । "किसालं किसलं किसम्" इति श्रीहर्षः ।
दूरात् वृक्षाद्व्यवहितदेशे कामिनी चरणप्रान्त इति भावः । प्रसारयन्ते प्रेरयन्ति ।
प्रपूर्वात् "सृ गतौ " इति धातो: णिजन्तादात्मनेपदे लट् । अहो अद्भुतम् ।
अचेतनानामपि परदुःखासहिष्णुता प्रत्युपकारकारिता चेति महदद्भुतमिति
भावः । अत्र तरुताडनजनितव्यथानिमित्तकतयाध्यवसितकिसलयरूपकर दूर-
प्रसारणं प्रति दोहलदायिनी पादसंवाहनमफलमेव फलतया निर्दिष्ट मिति फलोत्प्रेक्षा

किसलयेषु करत्वरूपणेन अशोकेषु सानुकम्पपुरुषत्वरूपणस्य गम्यतया एक-
देशविवर्तिरूपकेणातिशयोक्त्या चानुविद्वेधेति सङ्करः ॥ ९३ ॥
 

अथाशोकद्वैविध्येऽप्ययमेव दोहलविशेष इत्यभिप्रायेणाह
 
***
 
८३
 

 
शङ्के पदाम्भोजतलाभिघातात्'[^1] कङ्केलिसालैरुपदर्शितानाम् ।

करस्फुरत्कान्तिमुषां दलानां कान्ताजनो यत्र करोति भङ्गम् ॥ ९४ ॥
 

 
शङ्क इति – यत्र निष्कुटे । कान्ताजन: स्त्रीलोकः । पदाम्भोजयोः स्वीय-

चरणकमलयो: तलेन अध:प्रदेशेन अभिवाघातात् अशोकदोहलरूपात् अकार्य-
कारिणः शिक्षारूपाच्चेति भावः । कडेङ्केलिसालै : रक्ताशोकैः । पादाहति-
-
हतिदोहलितै: तस्करांराच्छादनकर्मकारितया तत्प्रदर्शनाय पादाभिहतैश्चेति भावः ।
उपदर्शितानां प्रपञ्चितानां बहिर्विसृष्टानां च । करयोः स्वीयपाण्योः स्फुरन्तीः
प्रसरन्तीः कान्ती: प्रभा: संपद्रूपा: मुष्णन्ति अपहरन्ति सदृशी- भवन्ति
चोरवृत्त्या गृह्णन्तीति च, तादृशानां सन्ततकरघृधृतानामप्यपहर्तृतया महा-
साहसिकानामिति भावः । दलानां अशोकपल्लवानाम्, चोराणामिति गम्यते ।
 

 
 
[^
1] G. पदाम्भोजलताभिघातां,