This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
८१
 
अथ तमेव निष्कुटं यत्तद्भ्यामेकान्वयेन प्रपञ्चयति चतुर्दशभिः निलीयेत्या-

दिभिः-

 
निलीय पुष्पस्तकोदरेषु निष्पन्दपुष्पन्धयकैतवेन ।
 

निद्राति यस्मिन् निभृतं तरूणां छाया रुणोल्लङ्घनजाङ्घिकानाम् ॥९१॥
 
-
 

 
निलीयेति – यस्मिन् निष्कुटे । अरुणस्य सूर्यस्य । "मिहिरारुणपूषणः"

इत्यमरः । उल्लङ्घने अतिक्रमणे विषये जाङ्घिकानां प्रजविनाम् । ' तेन चरति '
इत्यर्थे ठक्प्रत्ययः । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ " इत्यमरः ।
सूर्यमण्डलमतीत्य प्रवृद्धानामिति भावः । तरूणां पादपानाम् । छाया अनातपः ।
संज्ञानाम्न्याः सूर्यपत्न्या: प्रतिरूपिका छायाख्या सूर्यपत्नी च । सा च स्वभर्तुः
सूर्यस्याभिमुखावस्थितिमपहाय यत्किञ्चिदन्तरतः कृत्वैव प्रवर्तमाना साम्प्रतं
तादृशमन्तरमलभमानेति भावः । पुष्पस्तबकानां कुसुमगुलुच्छानां उदरेषु
मध्यदेशेषु । निष्पन्दानां अचञ्चलानां वृक्षादबहिर्ग तानामिति भावः । पुष्पंधयानां
मधुकराणां कैतवेन व्याजेन । पुष्प उपपदे "धेट् पाने " इति धातो: "उग्रं-
पश्येरंमदपाणिन्धमाश्च" इति चकारादनुक्त समुच्चयार्थादत्र खश्प्रत्यय: । "अरुर्द्वि
षदजन्तस्य मुम्" इति पुष्पपदस्य मुमागमश्च । [निलीय] तिरोधाय । [निभृतं]
निश्शङ्कं निर्भयं निरपत्रपं च सूर्योर्ध्वैगतोत्तानगुच्छगतायाः सूर्याभिमुख्यसंभावनाया
एवाभावादिति भावः । निद्राति स्वपिति । निपूर्वात् "द्रा कुत्सायाम् " इति
धातोर्लट् । तरूणां छायावश्यंभावे सूर्यस्य तरुषण्डादधोगमनेन भूमौ छायाया
अदर्शनेन तेजोमयेषूपरितनलोकेष्वसंभवाच्च केयमगादिति विचारे तत्तच्छाया-

यास्तत्संबद्धाया एव दूरान्तिकयोर्गमनागमनयोः दृष्टचरत्वेन सर्वथा तरु- सम्बद्ध्यैव
छायया भवितत्र्व्यमिति निश्चिते तदीय कुसुमस्तबकोदरगतेषु नीलतया छायासदृक्षेषु
षट्पदेषु परिदृश्यमानेषु अन्यत्रोपचयापचय- शालितया दृष्टशक्तिस्तरुच्छायैव किमु
कुसुमस्तबकमध्यगता विभातीति संभाव्यत इति भावः । छाया स्वपत्याभिमुख्य
परिजिहीर्षया एकान्त- भूतकुसुमोदरेषु निलीना किमिति च व्यज्यते । अत्र षट्पदेषु
तत्त्वमपह
तत्त्वम- पहूनुल्य छायात्वारोपादपह्लवालङ्कारः ॥ ९१ ॥
 
11