This page has been fully proofread once and needs a second look.

७८
 
रुक्मिणीकल्याणे सव्याख्याने
 
नायं नासाविति तदन्यनिषेधेन च निजनायकमभिव्यक्ति एवं भगवती श्रुति-
रपि यस्य स्वरूपं साक्षादभिधातुं अक्षमा सती अन्यवचनोपन्या- सरूपतया
"भृगुर्वेवै वारुणिः" इति हेतूपन्यासरूपतया "यतो वा इमानि भूतानि " इति
अतथाभूतस्य तथात्वप्रतिपादनपूर्वे "ब्रह्मपुच्छं प्रतिष्ठा " इत्यन्तेन " नेति नेति "
इत्याद्यन्यनिषेधमुखेन च कृच्छ्रात् द्योतयति तत्तादृश- मिति भावः । परात् परिदृश्य-
मानप्रपञ्चादन्यस्माज्जगत्कारण मूर्तेरपि । परं अतिरिक्तमतिशयितं च । पृथिव्यादि-
प्रकृय़त्यन्तनिखिलतत्त्वातीतं सच्चिदानन्द लक्षणब्रह्मात्मकमिति भावः । तं श्रीकृष्णम् ।
वर्णयितुं तत्वतः तत्स्वरूपमभिधातुम् । परिमेयाः अल्पतरा: वाचः येषां तादृ-
शाः । वयं मादृशाः कवयः । कथं प्रगल्भाः कुतः समर्था भवेम । न भवाम
एवेति
भावः । तथाविधप्रतिभायाः काप्यसंभवात् न कोऽपि भगवद्गुणवर्णन पर्याप्तो
भवति । इत्थं सर्वेषामनधिकारित्वे श्रुतिमेव निदर्शनीकृत्य यत्किञ्चिञ्च्चरितप्रपञ्चनेन
प्राञ्चः कवयः कृतार्था जातास्तथाहमपि प्रवृत्त इत्याशयः । अत्र श्रुतेरसमर्थत्वो-
पन्यासादन्येषामसामर्थ्याभिधायिकैमुत्यार्थ संसिद्धिरूपार्थापत्त्या लब्धात्मा अन्यो-
न्यानानुरूप्यवर्णनरूपो विषमालंकारः । नवोढेवेत्युपमया संसृष्टिः ॥ ८६ ॥
 

अथ कविः प्राधान्येन प्रबन्धप्रतिपाद्यरुक्मिणी परिणयप्रयोजकीभूतां भगव-

तस्तद्विषयिणीमुत्कण्ठामुत्तरसर्गे सप्रपञ्चं प्रतिपिपादयिषुः आदौ चारमुखेन

परिज्ञातरुक्मिणीरूपलावण्य: तस्याः स्वस्मिन्ननुरागापरिज्ञानेन तद्वि- विदिषा-
तरङ्गितान्तरङ्गस्य उत्कण्ठाविनोदनार्थकविविक्तवासाभिलाषिणः श्रीकृष्णस्य
विप्रलम्भशृङ्गारोद्दीपकवसन्तमन्दपवनपरभृतषट्पदसर्वर्तु कुसुमादिसमृद्धप्रमदवनप्र-
वेशं चतुर्भि: कुलकेना-

 
कदाचिदेकान्तकृतादरोऽसौ दामोदरो दारुकदत्तहस्तः ।

सर्वर्तुसान्निध्यसमेधमाननेत्रोत्सवं निष्कुटमाससाद ॥ ८७ ॥
 

 
कदाचिदिति -- दामोदरः दाम रज्जु: यमलार्जुनभङ्गावसरे यशोदया
निबद्ध- मित्यर्थः । उदरे मध्यदेशे यस्य तादृशः । असौ कृष्णः । एकान्ते
रहसि, विविक्तदेशावस्थान इति भावः । कृतः विहितः आदर: अभि-
निवेशो येन तादृशस्सन् । दारुकेण दारुकनाम्ना सूतेन दत्तौ समर्पितौ