This page has been fully proofread once and needs a second look.

७६
 
रुक्मिणीकल्याणे सव्याख्याने
 
अत्र मन्दस्मितचन्द्रिकाभिरिति रूपकं, ताभिः शश्वद्द्रवद्भिरिति हेत्वलंकारः,
शशिकान्तकुम्मैरिति पदार्थहेतुकं काव्यलिङ्ग, यत्नं विनेति प्रहर्षणं, विलासवल्य
इति परिकराङ्कुरः, उदात्तालंकारश्चेति विभावनीयम् ॥ ८३ ॥
 
'

 
[^1]
प्रवालमुक्ताफलपद्मरागवैडूर्यगारुत्मतवज्रनीलैः
 


क्रीणन्ति गोमेधकपुष्यरागैः फलानि यस्यां किल पौरबालाः ॥८४॥
 
-
 

 
प्रवालेति – यस्यां द्वारवत्याम् । पौरा: पुरे भवा: बालाः कुमाराः कुमार्यश्च ।

निरवधिक विभववत्तया जिह्वाचापल्यात्क्रय्यमूल्ययोस्तारतम्यमविचारयन्तः सर्वेऽ-
पीति भावः । प्रवालानि विद्रुमाः मुक्ताफलानि फलाकाराणि मौक्तिकानि पद्म-
रागाः कुरुविन्दमणय: वैडूर्याणि विडूरदेशोद्भूतानि मार्जाराक्षिसवर्णानि रत्नानि
गारुत्मतानि मरतकानि वज्राणि हीरकमणय: इन्द्रनीलानि नीलमणयश्च तैः ।
तथा गोमेधकैः गोमूत्रसदृक्षैः रत्नैः पुष्यरागैः दाडिमकुसुमसच्छायैः मणिभिः ।
एवं नवविधैः रत्नैः बहुकुटुम्बिकृषीवल सदनप्राङ्कणेषु राशीकृतकुलुत्थकोद्रव

कङ्गुप्रमुखक्षुद्रधान्यसदृक्षैः सावज्ञमञ्जलिभि: असकृदुपगृहीतैरिति भावः ।

फलानि जम्बूबदरीमुखानि । प्रतिसदनद्वारोपकण्ठं प्रत्येकनामग्रहणपूर्वं विक्रेत्रीभि
रुच्चैःप्लुतेनोद्घोधोषितानीति भावः । क्रीणन्ति किल उपाददते
खलु । "डु क्रीञ्
द्रव्यविनिमये ' इति धातोः कर्तरि लट् । किलेति प्रसिद्धिद्योतकम् । तेन

द्वारवतीसंपत्तेर्लोकातिशायित्वं व्यज्यते । उदात्तालंकारः । अनर्वैःघैः रत्नैः

अल्पफलविनिमयादधिकेन न्यूनपरिवृत्तिश्च । "परिवृत्तिर्विनिमयो न्यूनाभ्यधि-
कयोमिंर्मिथ: " इति लक्षणात् ॥ ८४ ॥
 

अथ नगरवर्णनानन्तरं तद्वास्तव्यं भगवन्तं श्रीकृष्णं उपवर्णयितुमारभते
 
ताम।
-
 
तामा
वसन् वासवधामरम्यां '[^2 ]तत्तादृशैश्वर्यनिधानसीमाम् ।

ररक्ष रक्षोभयतस्त्रिलोकीं सर्वामिमां सात्वतसार्वभौमः ॥ ८५ ॥

 
तामिति – सात्वतानां यादवानां सार्वभौमः सर्वभूमीश्वरः श्रीकृष्णः ।

वासवस्य इन्द्रस्य धाम्नः स्थानभूतात् अमरावत्याः अपि रम्यां अतिमनोहराम्

 
 
[^
1] AJ. प्रवालरक्ता.
9

[^2]
G. तत्तादृशैर्यस्य.