This page has not been fully proofread.

७६
 
रुक्मिणीकल्याणे सव्याख्याने
 
अत्र मन्दस्मितचन्द्रिकाभिरिति रूपकं, ताभिः शश्वद्भवद्भिरिति हेत्वलंकारः,
शशिकान्तकुम्मैरिति पदार्थहेतुकं काव्यलिङ्ग, यत्नं विनेति प्रहर्षणं, विलासवल्य
इति परिकराङ्कुरः, उदात्तालंकारश्चेति विभावनीयम् ॥ ८३ ॥
 
'प्रवालमुक्ताफलपद्मरागवैडूर्यगरुत्मतवज्रनीलैः
 

क्रीणन्ति गोमेधकपुष्यरागैः फलानि यस्यां किल पौरबालाः ॥८४॥
 
-
 
प्रवालेति – यस्यां द्वारवत्याम् । पौरा: पुरे भवा: बालाः कुमाराः कुमार्यश्च ।
निरवधिक विभववत्तया जिह्वाचापल्यात्क्रय्यमूल्ययोस्तारतम्यमविचारयन्तः सर्वेऽ-
पीति भावः । प्रवालानि विद्रुमाः मुक्ताफलानि फलाकाराणि मौक्तिकानि पद्म-
रागाः कुरुविन्दमणय: वैडूर्याणि विडूरदेशोद्भूतानि मार्जाराक्षिसवर्णानि रत्नानि
गारुत्मतानि मरतकानि वज्राणि हीरकमणय: इन्द्रनीलानि नीलमणयश्च तैः ।
तथा गोमेधकैः गोमूत्रसदृक्षैः रत्नैः पुष्यरागैः दाडिमकुसुमसच्छायैः मणिभिः ।
एवं नवविधैः रत्नैः बहुकुटुम्बिकृषीवलसदनप्राङ्कणेषु राशीकृतकुलुत्थकोद्रव
कङ्कप्रमुखक्षुद्रधान्यसदृक्षैः सावज्ञमञ्जलिभि: असदुपगृहीतैरिति भावः ।
फलानि जम्बूबदरीमुखानि । प्रतिसदनद्वारोपकण्ठं प्रत्येकनामग्रहणपूर्वं विक्रेत्रीभि
रुच्चैःप्लुतेनोद्घोषितानीति भावः । क्रीणन्ति किल उपाददते खलु । "डु क्रीञ्
द्रव्यविनिमये ' इति धातोः कर्तरि लट् । किलेति प्रसिद्धियोतकम् । तेन
द्वारवतीसंपत्तेर्लोकातिशायित्वं व्यज्यते । उदात्तालंकारः । अनर्वैः रत्नैः
अल्पफलविनिमयादधिकेन न्यूनपरिवृत्तिश्च । "परिवृत्तिर्विनिमयो न्यूनाभ्यधि-
कयोमिंथ: " इति लक्षणात् ॥ ८४ ॥
 
अथ नगरवर्णनानन्तरं तद्वास्तव्यं भगवन्तं श्रीकृष्णं उपवर्णयितुमारभते
 
ताम।वसन् वासवधामरम्यां 'तत्तादृशैश्वर्यनिधानसीमाम् ।
ररक्ष रक्षोभयतत्रिलोकीं सर्वामिमां सात्वतसार्वभौमः ॥ ८५ ॥
तामिति – सात्वतानां यादवानां सार्वभौमः सर्वभूमीश्वरः श्रीकृष्णः ।
वासवस्य इन्द्रस्य धाम्नः स्थानभूतात् अमरावत्याः अपि रम्यां अतिमनोहराम् ।
1 AJ. प्रवालरक्ता.
9 G. तत्तादृशैर्यस्य.