This page has been fully proofread once and needs a second look.

इं
 
७४.
 
रुक्मिणीकल्याणे सव्याख्याने
 
भावः । अत्र नगर्यामद्भुतनिधित्वसंभावनादुत्प्रेक्षा । मणिप्रभाल्यां शृङ्खलात्वारोप-
रूपरूपक्तकानुविद्धेति संकरः ॥ ८० ॥
 

 
शङ्के यदुत्तुङ्गशिरोगृहेषु कण्डूविनोदाय कषन् कपोलौ
[^1] ।
महेन्द्रदन्ती मदपङ्कलग्नैः सपोपद्मको [^2] भाति सरोजराःरागैः ॥ ८१ ॥
 

 
शङ्क इति – महेन्द्रदन्ती ऐरावतः । यस्याः द्वारवत्याः उत्तुङ्गेषु उन्नतेषु

स्वर्लोकातिशायिष्विति भावः, शिरोगृहेषु चन्द्रशालासु । कण्डूविनोदाय कण्डूत्य-
पनोदनाय । कपोलौ निजगण्डदेशौ । कषन् घर्षयन् सन् । मदपङ्केषु मदजलकर्दमेषु
निजकपोलगतेष्वीषद्नीभूतेष्विति भावः । लग्नैः संक्रान्तैः र्षणाभिघातेन
स्थानभ्रंशमवाप्य कपोलमदपङ्कच्छुरितैरित्यर्थः । सरोजरागैः पद्मरागमणिभिः ।
सपद्मकः बिन्दुजालकोपेतः । "पद्मकं बिन्दुजालकम् " इत्यमरः । लोहिताकार-
बिन्दुजालमण्डित इवेति भावः । सपत्रक इतिं पाठे सपत्रकः पत्रकैः कपोल-
तललेखनीयकाश्मीरपत्राङ्कु- रैरुपेत इवेत्यर्थः । भाति भासते । "भा दीप्तौ " इति
धातोर्लट् । इतीति शेषः । इत्येवं शङ्के संभावयामि । अत्र स्वाभाविकाति-
लोहितबिन्दुजालो- पलक्षिते मसृणतरघुसृणपरिकलितपत्राङ्कुरे वा दिव्यहस्तिनि
कण्डूविनो- दार्थनिघृष्टद्वारवतीप्रासादप्रतिलग्नपद्मरागमणिमालामण्डितत्वसंभावनात्

उत्प्रेक्षा, कण्डूविनोदप्रवृत्तस्यानाशंसितमणिमालामण्डनलाभात् प्रहर्षणं, अप्रस्तु-
तकरिमण्डनादिना प्रस्तुतप्रासादानामद्भुतमणिगणखचितत्वप्रतीत्या अप्रस्तुतप्रशंसा,
ततश्च लोकातिशायिविभवातिशयप्रतीत्या चोदात्त:, असंबन्धे सम्बन्धवर्णनात्
सम्बन्धातिशयोक्तिश्चेति संसृष्टिसंकरौ चेति यथासंभवमूहनीयम् ॥ ८१ ॥
 

 
आरामसीमासु ' [^3]महीरुहाणामम्भोजन्धौ विचरत्यधस्तात् ।

यत्रातपत्राणि यद्वद्वहानां प्रायेण नु प्राभवचिह्नमात्रम् ॥ ८२ ॥
 

 
आरामेति—यत्र द्वारवत्याम् । अम्भोजबन्धौ रवौ । आरामसीमासु उद्यान-

प्रदेशेषु । महीरुहाणां तरूणाम् । अत्युन्नततया स्वर्गातीतस्कन्धशाखो- पेतानामिति

 
 
[^
1] G. कपोले,
8

[^2] G. सपत्रको,
[^3]
A',. महीसुराणां.
 
8 G. सपत्रको,