This page has not been fully proofread.

इ॒मा रु॒द्राय॑ स्थि॒िरधि॑न्वने॒ गिरः॑ क्षिप्रेष॑वे दे॒वाय॑ स्व॒धाने॑ ।
 
अषो॑ळ्हाय॒ सह॑मानाय वे॒धसै ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥ ७.०४६.०१
स हि, क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः साम्रज्येन दिव्यस्य॒ चेत॑ति ।
अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥ ७.०४६.०२
या ते॑ दि॒द्यु॒दव॑सृष्टा दि॒वस्परि॑ क्ष्मि॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
स॒हस्रं ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ ७.०४६.०३
मा नौ वधी रुद्र॒ मा परी॑ दा॒ मा ते॑ भूम प्रसि॑तौ हीऴ्तस्य॑ ।
आ नौ भज ब॒र्हिषि॑ जीवशंसे यूयं पा॑त स्व॒स्तिभि॒ सदी॑ नः ॥ ७.०४६.०४
 
अ॒स्मे रु॒द्रा मे॒हन पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषः॑ ।
 
यः शंस॑ते स्तुव॒ते धाय॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ ८.०६३.१२
तमु॑ष्टुहि॒ यः स्वि॒षुः सुधन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
य॒क्ष्वा॑म॒हे सो॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दु॒वस्य ॥ ३ ॥
अ॒यं मे॒ हस्तो॒ भग॑वानयं मे भग॑वत्तरः ।
अयं मै विश्वभैषजोऽयं शि॒िवाभि॑मर्शनः ॥ ४ ॥
ॐ शान्तिः शान्तिः शान्तिः