This page has not been fully proofread.

1
 
या वो॑ भेष॒जा म॑रुत॒तः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
 
यानि॒ मनुरवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥ २.०३३.१३
परि॑ णो॑ो हेती रु॒द्रस्य॑ वृ॒ज्या॒ परि॑ त्वे॒षस्य॑ दुर्मतिर्म॒ही गा॑त् ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥ २.०३३.१४
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथो॑ देव॒ न ह॑णी॒षे न हंसि॑ ।
ह॒व॒न॒श्रु॒न्नो॑ रुद्रे॒ह बौधि बृहद्व॑देम वि॒दथे॑ सु॒वीरो॑ ॥ २.०३३.१५
 
[सोमा॑रु॒द्रा धा॒रये॑थामसुर्य॑रं॒ प्र वा॑मि॒ष्टयोऽर॑मश्रु॒वन्तु ।
दमे॑दमे स॒प्त रत्न दधा॑ना॒ शं नो॑ भू॒तं द्विपदे शं चतु॑ष्पदे ॥ ६.०७४.०१
सोमा॑रु॒द्रा वि वृ॑ह॒तं विषु॑च॒मवा या नो गय॑माविवेशे ।
आ॒रे बा॑धेथा॒ निरृतिं परा॒चैर॒स्मे भ॒द्रा सो॑श्रव॒सानि॑ सन्तु ॥ ६.०७४.०२
सोमा॑रु॒द्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
अव॑ स्यतं मुञ्चतं॒ यन्नो॑नो॒ अस्त॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ ६.०७४.०३
ति॒ग्मायु॑थौ ति॒ग्महेती सु॒शेवी॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।
 
प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑गोपा॒यत॑ नः सुमन॒स्यमा॑ना ॥ ६.०७४.०४]
 
5
 
LO