This page has not been fully proofread.

हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भरव॒ स्तोमे॑भी रुद्रं दि॑िषीय ।
 
ऋ॒दूदरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सुशिप्र रीरधन्म॒नायै ॥ २.०३३.०५
उन्मा॑ म॒मन्द वृष॒भो म॒रुत्वा॒न्त्वनी॑यसा॒ वय॑सा॒ नाध॑मानम्।
घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ २.०३३.०६
क्व स्य ते॑ रुद्र मृळ्याकुर्हस्तो॒ यो अस्ति॑ भेष॒जो जनी॑षः ।
अ॒पभ॒र्ता रप॑सो॒सो॒ दैव्य॑स्या॒भी नु मौ वृषभ चक्षमीथाः ॥ २.०३३.०७
 

 
प्रब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टुतिमी॑रयामि ।
नम॒स्या क॑ल्मकिनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ २.०३३.०८
स्थि॒रेभि॒रङगै पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शुक्रेभिः॑ पिपशे॒ हिर॑ण्यैः ।
ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रुद्राद॑सु॒र्य॑म् ॥ २.०३३.०९
अर्हेन्बभर्ष साय॑कानि॒ धन्वाह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अहि॑नि॒दं द॑यसे॒ विश्व॒मभ्व॒ न वा ओजयो रुद्र॒ त्वद॑स्ति ॥ २.०३३.१०
स्तुहि श्रुतं ग॑त॒सद॒ युवा॑नं मृ॒गं न भी॒मम॑पह॒नुमुग्रम् ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेना॑ ॥ २.०३३.१२
कुमा॒रश्च॑त्पि॒तर॒ वन्द॑मानं॒ प्रति॑ नानाम रु॒द्रो॑प॒यन्त॑म् ।
भूरे॑दा॒तार॒ सत्प॑ति॑ि गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रो॑स्य॒स्मे ॥ २.०३३.१२