This page has not been fully proofread.

1
 
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा ननो॒ गोषु मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीह॒विष्मि॑न्त॒ सद॒मित्त्वा॑ हवामहे ॥ १.११४.०८
उप॑ ते॒ स्तोमो॑न्पशुपा इ॒वाक॑र॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हि ते॑ सुम॒तिर्मृऴ्यत्त॒माथो॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥ १.११४.०९
आ॒रे ते॑ गो॒घ्नमुत पू॒रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म यच्छ द्वि॒िबहा॑ ॥ १.११४.१०
अर्वौचाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑ ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु पृथि॒वी उ॒त द्यौः ॥ १.११४.११
 
आ ते॑ पितर्मरुतां सुम्नमे॑तु॒ मा नः सूर्यस्य सं॒दृशौ युयोथाः ।
अ॒भि नो॑ वी॒रो अव॑ति,क्षमेत॒ प्रजा॑येमहि रुद्र प्र॒जाभिः॑ ॥ २.०३३.०१
त्वाद॑त्तेभी रुद्र॒ शंत॑मे॒भः श॒तं हिमो॑ अशीय भेष॒जेभिः॑ ।
व्यर॒स्मद्द्वेषो॑ वित॒रं व्य॑हो॒ व्यमी॑वाश्चातयस्वा॒ विषूचीः ॥ २.०३३.०२
श्रेष्ठौ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वस॑ वज्रबाहो ।
पर्षणः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भा॑ती॒ रप॑सो युयोधि ॥ २.०३३.०३
मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्ट॑ती वृषभ॒ मा सहि॑ती ।
उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑भि॒षक्त॑मं त्वा भि॒षजा॑ शृणोमि ॥ २.०३३.०४
 
వ్వాఅస్మ
 
3