This page has not been fully proofread.

0
 
यास्मै॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मूर्धा नाभ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥ १.०४३.०९
 
इ॒मा रु॒द्राय॑ त॒वसे॑ क॒प॒दि॑ने॑ क्षयद्वदी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑वि॒पदे॒ चतु॑ष्पदे॒ विश्व॑ पु॒ष्ट॑ग्रामे॑ अ॒स्मिन्न॑नातुरम् ॥ १.११४.०१
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॒राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रतिषु ॥ १.११४.०२
अ॒श्याम॑ ते सुम॒तं दे॑वय॒ज्ययो॑ क्ष॒यद्वी॒रस्य॒ तव॑ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्वशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥ १.११४.०३
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साध॑ व॒ड्डुं क॒विमव॑से॒ नि ह॑यामहे ।
 
आरे अस्मद्दैव्यं हेळ अस्यतु सुम॒तिमिद्वयम॒स्या वृ॑णीमहे ॥ १.११४.०४
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिने॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह॑यामहे ।
हस्ते बिभ्रुद्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म च्छ॒र्दिर॒स्मभ्यं॑ य॑सत् ॥ १.११४.०५
इ॒दं पि॒त्रे म॒रुतो॑मुच्यते॒ वच॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्धनम् ।
रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥ १.११४.०६
मा नो॑ म॒हान्त॑मु॒त मा नौ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॑ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वौ रुद्र रीरिषः ॥ १.११४.०५
 
2