This page has not been fully proofread.

ऋग्वेदीय रुद्र सूक्तम्
 

 
कद्रुद्राय॒ प्रचे॑तसे मष्ट॑माय तव्य॑से ।
वो॒चेम॒ शंत॑मं ह॒दे ॥ १.०४३.०१
यथो॑ नो॒ अदि॑ति॒ः कर॒त्पश्च॒ नृभ्यो॒ यथा॒ गवे॑
यथा॑ तोकाय॑ रु॒द्रियम् ॥ १.०४३.०२
यथो॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा विश्वे॑ स॒जोष॑सः ॥ १.०४३.०३
गाथप॑तिं मे॒धप॑ति॑ रु॒द्रं जषभेषजम् ।
तच्छ॒योः सु॒म्नमी॑महे ॥ १.०४३.०४
यः शुक्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठ देवानां वसु॑ । १.०४३.०५
शं नः॑ का॒र॒त्यव॑ते सुग॑ मे॒षाय॑ मे॒ष्ये॑ ।
 
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥ १.०४३.०६
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥ १.०४३.०७
मा नः॑ सोमपरि॒बाधो मारा॑तयो जुहुरन्त ।
आ न॑ इन्दो॒ वाजे॑भज ॥ १.०४३.०८
 
if
 
1.