This page has been fully proofread once and needs a second look.

कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
 
(चित्यग्निहोमोक्तिः )
 
विकिरिदेति । कीर्यन्त भक्तानां संनियाँ बहुधा माक्षेप्यन्त इति किरयो
धनानि ताने ददातीति किरिदः । विशेषेण किरिदो विकिरदः । विलोहितो
लौहित्यरहितः श्वेत इत्यर्थः । अत एव मान्त्रिकाः पञ्चाक्षरण्याने स्मरन्ति -
— ध्येयो मुक्तापरामामृतरसकळितान्त्रिप्रभः ' इति ।
 
6
 
यध्वा विशेषेण लोहितो विलोहितः । अव ९वाटाक्षरण्याने स्मरन्ति -
 
(
 
पेपा ० ५अनु०११]
 
काञ्चनामी ध्येयः पद्मारानस्थ: ' इति ।
 
भगवो भगवन्पडगुणसंपन्न । भगशब्दस्य पड़गुणवाचित्वं स्मयंते ---
 
ऐश्वर्यस्थ समग्रस्य वर्मस्य यशसः श्रियः ।
 
'
 
ज्ञानवैराग्याचैव पण्णां भग इतीरण । ' इति ।
 
प्रकारान्तरण भगवच्छ इनिर्वनं व-
उत्पत्ति व विनाशं च भूतानामागार्ते गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ' ॥ इति ।
 
यथाविशेषणत्रयविशिष्ट हे रुद्र ते तुभ्यं नमोऽस्तु । ते तव सहस्रं सहस्र-
संख्याका हेतयो यान्यायुवानि सन्ति नः सर्वा अस्मदन्यं घिरोरोधिनं निवपन्तु
विनाशयन्तु । अथ द्वादशीमाह --
 
सहस्राणीति । हे रु
 
सहस्रवा सहस्रप्रकाराः
सहस्राणि सहस्रसख्याका पितुः खड्गूपये जातिभेदन सह-
स्त्रपकारत्वम् । एकैकस्यां जानी चढ्वः सहस्वसंख्याकाः । हे भगवः षड्गुणो-
पेत त्वमीशानः समर्थः संरतासां हेतीनां मुखा मुखानि शल्पानि पराचीना
कृभ्यस्मनः पराङ्मुखानि कुरु ॥
 
इति श्रीमत्सायणाचार्यविरचिते भाववीये वेदार्थमाशे कृष्णयजुर्वेदीय-
तैत्तिरीय संहिताभाष्ये चतुर्थकाण्डे पञ्चममाठके
दशमोऽनुषाकः ॥ १० ॥
 
( अथ चतुष्ठपाठक एकादशोऽनुवाक: ) ।
सहस्राणि सहस्रशो ये रुत्रा अधिम्याम् ।
तेपार सहस्रयोजमंडव धन्यानि तन्मात ।