This page has been fully proofread once and needs a second look.

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे- -
 
( चित्यामहोमोकिः )
मीवस्तोकाय तन॑याय मृडय । मीदृष्टम
शिव॑तम शिवो नः सुमन भव । परंभे वृक्ष
आयुधं निधाय कृर्ति वसान आ चर पिना-
कम् ( ४ ) बिभ्रदा गहि । विक॑रद॒ वि-
हित नम॑स्ते अस्तु भगवः । यास्ते स॒हस्र
ह॒तयोऽन्यम॒स्मन्नि व॑पन्तु॒ ताः । स॒हस्र॑णि सह-
स॒धा वा॑ह॒वोस्तव॑ ह॒तयः॑ः । तास॒ामीशा॑नो भगवः
पराचीना मुख कृधि ( ५ ) ।
 
( अ॒स्मिस्त॒नुवः॑: स्तु॒हि पिना॑कमेकाम्न त्रिरशश्च॑ ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
 
( अथ चतुर्थकाण्डे पश्चमपपाठ के दशमोऽनुवाक: ) ।
द्वितीयमारम्प नषमान्तेष्वनुषाकेषु विविधानि पजूंष्युभयतोनमस्काराण्यश्व-
सरसोनमस्काराणि चोक्तानि । अथ दशमेऽनुवाक ऋग्रूपा मन्त्रा उभ्यन्ते ।
तत्र प्रथमामृचमाह
--
 
द्रापे अन्धसस्पत इति । द्वापयति कुत्सित गति मापयतीति शापिः ।
पापिनो गरकप्रदानेन क्लेशयतीत्यर्थः । अन्धोऽनं तस्य पति: पालकः, मका-
नाम पालयतीत्यर्थः । दरिद्रदकिंचनः स्वयं विरक्त: केवल इत्यर्थः । "एक-
मेवाद्वितीय बल नेह नानास्ति किंचन " इति श्रुतेः । कण्ठे नीलोऽम्पन
 
इति नीललोहितः । एतैः शब्दः संबोध्यमान हे रुदैपामस्मदीपानां
पुरुषाणां पुत्रपौत्रादीनामेषामस्मदीयानां पशूनां गोमहिष्यादीनां च समूहं मा
मेर्मा भीषय । एषामुक्तानां सर्वेषां मध्ये किंचनेकमपि वस्तु माडरो मा गच्छतु ।
ना विनश्यावश्यर्थः । मो आममन्मैव रुग्णमभूत् । अथ द्वितीयामाह-
या ते रुद्रेति । हे रुव ते त्वदीया शिवा शान्ता तनूयाँ विद्यते तथा
बन्ना नोऽस्माझील से जीवयितुं मृड सुखय । कथं तन्वाः शिवरवं, तदुच्यते-