This page has been fully proofread once and needs a second look.

कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
 
ऐप
 
पुरु॑षाणामेषां पशूनां मा भेर्माऽरो मो
किं चनाऽऽम॑मत् । या ते रुद्र शिवा त॒नूः
 
शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी
 
प्रपा ० ५ अनु० १०]
( चित्यमिहोमोक्तिः )
 
तय। नो मृड जीवसै । इमा५ रुद्रायं तवसे
 
कपर्दिने क्षयद्वीराय प्रभ॑रामहे मतिम् । यथा
 
नः शमस॑द्विपदे चतु॑ष्पदे विश्वं॑ पृष्ठं ग्रामे॑
अस्मिन ( १ ) अना॑तुरम् । मृडा नो॑ रुद्रोत
 
मयंस्कृधि क्षयद्वीराय नम॑सा विधेम ते ।
यच्छ्रं च योश्च मनु॑रायजे पिता तद॑श्याम सर्व
रुद्र प्रणतौ । मा नो॑ म॒हान्त॑मु॒त मा नौ अ
मान उक्ष॑न्तमु॒त मा ने उक्षितम् । मा नो
वधीः पितरं मोत मातरं प्रिया मा न॑स्तनुर्व:
( २ ) रुद्र रीरिषः । मा नस्तोके तनये मा
न आयु॑षि मा नो गोषु मा नो॑नो॒ अश्वे॑षु॒ रीरिषः।
वीरान्मा नौ रुद्र भामितो वधर्हविष्म॑न्तो
नम॑सा विधम ते । आरा गोन उत पुरुषो
क्षयद्वराय सु॒म्नम॒स्मे ते॑ अस्तु । रक्ष॑ च नो॒
अधि॑ि च देव ब्रूह्यधां च नः शर्म यच्छ
द्वि: । ( ३ ) श्रुतं गर्तसदं युवानं
मृ॒गं न भी॒मम॑पह॒त्नु॒मु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द॒
स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्नि व॑न्तु॒ सेना॑ ।
परि॑ णो रु॒द्रस्य॑ हेतवृ॑ण॒ परि॑ त्वेषस्य॑ दुर्म-
तिर॑घायोः । अव॑ स्थरा म॒घव॑भ्यस्तनुष्य
 
K
 
१९९५