This page has been fully proofread once and needs a second look.

श्रीमत्सायणाचार्यविरचितभाव्य
 
गृहे भवो गृहसः। तल्पे खट्वायां शयानस्तलप्यः । गेहे मासादे भवो गेलः । कुत्सि -
रामटति कण्टकलतादिपूर्णतया दुष्प्रवेशत्वं प्रामोतीति दुर्गमोऽरण्यावेशेषः काटस्तत्र
भवः काट्यः । गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गहरेष्ठ: । हृद्वेष्वगाधजलेषु
भवो हृदय्यः। निवेष्पं नौहारजलं तत्र भवो निवेष्प्यः । पांसुषु परमाणुष्ववस्थितः
षांसव्यः । रजसिं विस्पष्टायां धूल्यामवस्थितो रजस्यः । शुष्केषु काष्ठेषु भवः
शुष्पः । हरितमाई तत्र भवो हरित्यः । लुप्यते तृणादिकमस्मिन्निति लोपः
कठिणप्रदेशस्तत्र भवो लोप्य: । उलपा बल्वजतृणादयस्तत्र भव उलम्पः। उप
पृथिव्यां भव ऊर्थ: । शोभना ऊर्मयो यस्यां नद्यां सेयं सूस्तित्र भवः सूर्म्य ॥
पर्णेषु पत्रेषु भवः पर्ण्यः । शुकाणां वर्णानां संघात : पर्णशस्तत्र भवः पर्ण-
शद्य: । अपगुरमाण उद्यतायुषः । अभिन्नन्महरन् । आखिदनीषत्खेदयन् ।
मक्खिदन्नत्यन्तं खेदयन् । किरन्तिभक्तपोधनानीति किरिका उदारा रुद्रा-
बताराः । ते च देवानां हृदयभूताः सर्वदेवभियत्वात्तादृशेभ्यो वो पुष्प नमः ।
क्षीणकेभ्यो विपरीता विक्षीणका: कदाचिदपि क्षयरहिता इत्यर्थः । विचिन्व
स्त्वपेक्षितमर्थ संपादयन्तीति विचिन्वत्काः । आ समन्तान्भेि: शेषेण हलं पापं
यैस्त आनिर्हता: । आ समन्तान्मीवन्ति स्थूलीभावं प्राप्नुवन्तीत्यामी वत्काः ।
अत्र विक्षीणकविचिन्वत्का निर्हतामवित्केषु देवाना: हृदयेंग्य इत्यनुषज्जते । पञ्च-
मानुवाकमारभ्य नवमान्तेष्वनुवाकेष्वन्यरतो नमस्काराणि बहू ने यजूंष्य भिहितानि ।
तैः सर्वैः परमेश्वरस्य सार्वात्म्पं प्रतिपादयितुमकैकेन यजुषा स्थावरं जङ्गमं
बैकैकं रूपमामहितम् । अनुवाकभेदस्तु तोर्बहिः प्रयोगे मन्त्रभेदाभिप्रायेण
द्रष्टव्यः । एकैकोऽनुवाक एकैको मन्त्रः । तत्र तस्य पुरश्चरणादिमकारस्तु रुद्रक-
ल्पेऽभिधास्यते ॥
 
समेतां- [४ चतुर्थकाण्डे -
(चित्यग्निहोमोक्ति: )
 
तेश्रणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठ के
नवमोऽनुवाकः ॥ ९ ॥
 

 
( अथ चतुर्थाष्टके पचपदशमोऽनुवाक: )।
 
अन्तस्तै दक्षिीलोहित । एष