This page has been fully proofread once and needs a second look.

पंचा०५अनु०९] कृष्णयजुर्वेदीय तैत्तिरीयसंहिता ।
 
(चित्यग्रिहोमोक्तिः )
 
.
 
पुल॒स्तये॑ च॒ नमः॑मो॒ गोष्ठया॑य च गृह्णाय च
नमस्तल्प्याय च॒ गेया॑य च नर्मः काट्याय
च गहरेष्ठाय च नमो॑ हृदय्याय च निवे-
न्याय च नमः॑ पास॒व्या॑य च रज॒स्या॑य च
नम॒ शुष्क्याय च हरित्याय च नमो लो-
व्यय चोलप्याय च ( १ ) नर्म ऊव्यय च
सुम्याय च॒ नमः॑ प॒ण्या॑य च पर्णशद्या॑य च
नमो॑ऽपगुरमणाय चाभिघृ॒ते च॒ नम॑ आक़-
खिद॒ते च॑ प्रक्खद॒ते च॒ नमो॑ वः किरि॒केभ्यो
दे॒वाना॑५ हृद॑येभ्यो॒ नमः॑ विक्षीणकेभ्यो॒ नमः॑
विचिन्व॒त्केभ्यो॒ नम॑ आनि॒िर्हृतेभ्यो॒ नम॑ आ-
मीवकेभ्यः ( २ ) ।
 
१९९३
 
( उलप्पाय यु त्रस्सिशच्च ) ।
 
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके पश्चम-
प्रपाठके मवमोऽनुवाकः ॥ ९ ॥
 
( अथ चतुर्थकाण्डे पश्चमपाठ के नवमोऽनुवाफः ) ।
अष्टमानुवाके यान्यन्यतरतोनमस्कारागि यजूंयुक्तानि तेम्पोऽध्यम्पानि का-
निषिभवमेऽनुवाक उध्यन्ते ।
 
तत्र विद्यमानान्ये कोनविंशति संख्याकानि यजूं पाह-
नम इरिण्याय चेति । इरिणमूबरं तत्र भव हरिण्य: । प्रपथो बहुभिः
सेवितो मार्गस्तत्र भवः मपथ्यः । कुत्सिताः क्षुहाः शिला पत्र प्रदेशे तादृशः
शार्कलिः प्रदेश: किंशिलः । क्षयणो निवासयोग्यो देशः । कपर्दी जटा-
मन्धमा । भक्तानां पुरतस्तिष्ठतीति पुरुस्तिः। गवां स्थानं गोष्ठं तत्र भवो गोषः।
 
२५०