This page has been fully proofread once and needs a second look.

श्रीमत्सायणाचार्यविरचितभाष्य समेता- [४ चतुर्थकाण्ड-
(चित्यग्निहोमोक्किं: )
संहारकालेऽतिशयेन च सर्वेषां हन्ता हनीयान् । हरितवर्णानि केशसद्-
शानि पर्णानि येषां से हरिकेशास्तथाविधा ये वृक्षाः कल्पतरूपभूतमस्तद्रूपोऽयं
रुव इत्यर्थः । तारः प्रणवप्रतिपाद्यः । शं सुखं भावयत्युत्पादयनीति शंभुः ।
मयः सुखं भावयतीति मयोभूः । एकं विषयसुखमपरं मोक्षसुखमिति वयो-
विवेकः । पित्रादिरूपेण शं लौकिक सुखं करोतीति शंकरः । आचार्यशास्त्र -
दिरूपेण मोक्षसुखं करोतीति मयस्करः । साक्षात्सुखकारित्वमेताभ्यां पदाम्पा-
मुक्तमेतन्मुखेन कारयितृत्वं पूर्वाभ्यां पदाभ्यामिति विवेकः । शिवः कल्याणरूप
स्वयं निष्कल्मष इत्यर्थः । अतिशयेन शिवः शिवतरः स्वभक्तानपि निष्कल्म-
षान्करोतीत्यर्थः । तीर्थे प्रयागादौ संनिहितस्तीर्थ्यः । कुले नदीवीरे प्रविष्ठापि-
तलिङ्गरूपेणावतिष्ठत इति कूल्य: । रे संसारसमुद्रस्य परवीरे मुमुक्षुमिष्य-
स्नावतिष्ठत इति पार्थः । अवारेऽवक्तिीरे संसारमध्ये काम्यफलप्रदत्वेनाववि-
ष्ठत इत्यवार्यः । मकृष्टेन मन्त्रजपादिरूपेण पापतरणहेतु: मतरणः । तत्त्वज्ञा-
नरूपेण कृत्स्नसंसारोत्तरण हेतुरुत्तरणः । संभवत्यपि संसारोत्तरण हेवी तत्वज्ञाने
सद्क्ष् कम्पकर्मानुष्ठानेन संसारे पुनरागमनमात रस्त महंतीरपावार्थः,
काम्यफलपद इत्यर्थः । अलं संपूर्ण यथा भवति तथा कर्मफलमत्ती-
स्मलप्रदो जीवः । तयोरन्यः पिप्पलं स्वाद्वात्ते " इति श्रुतेः । तस्य
मेरकत्वेन तत्संबन्धित्व दालायः । शष्पं बालतूणं गङ्गातीरादाबुपनं कुशाक्कु-
रादि तदर्हतीति शम्प्यः । नदीमध्यगतं फेनमहंतीति फेन्यः । सिकतामईतीति
सिकत्यः । प्रवाहमहंत प्रवास । यः पुरुषः श्रद्धालुः सन्स्नानादिवरपरो
निरन्तरं गङ्गनदितीरे वर्तते तद्रूप इति शानदान चढुण वास्पयर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये मेदार्थप्रकाशे कृष्णयजुर्वेदीप-
तैत्तिरीय संहिता भाष्ये चतुर्थकाण्डे
 
पाठ-
मोऽनुवाकः ॥ ८ ॥
 
१९९२
 
( अथ चतुर्थाष्टकेपाठक नबमोऽनुवाक: ) ।
 
नर्म इशरण्याय च प्रपथ्याय च नमः किर.
 
शिलाय॑ च॒ क्षय॑णाय नमः कपर्विने
 
-