This page has not been fully proofread.

प्रथमो दैव्यो॑ भिषक् । अहश्श्च॒ सर्वान्जम्भ-
य॒म्सवश्व यातु॒धान्यः । असौ यस्ताम्रो अ॑रु॒ण
उत ब॒भ्रुः स॑म॒ङ्गल॑ः । ये चेमा रुद्रा अभितों
दि॒वः ( २ ) श्रिताः स॑हस्रशोऽवैषा ५ हेड
ईमहे । असौ योऽवसर्पति नीलग्रीवो बिलों-
हितः । उतैनं गोपा अ॑दृशश दहा॒र्यः ।
उतैनं विश्व भूतानि स दृष्टो मृडयाति नः ।
नमो॑ अस्तु नीलग्रीवाय सहस्राक्षाय॑ मनुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नोऽहं तेभ्योऽकरं नमः ।
प्र मु॑च॒ धन्व॑नस्त्वमु॒भयोरानि॑योर्ज्याम् । या
ते॒ हस्त इर्षवः ( ३ ) परा॒ ता भ॑गवो वप ।
अन्र्तव्य धनुस्त्व र सहस्राक्ष शर्तेषुधे । निशीर्य
शल्यानां मुख शिवो नः सु॒मना॑ भव ।
विज्यं धनुः कपर्दिनो विशैल्यो बार्णवार उत ।
अनेशनस्येष॑व आयुर॑स्य निषङ्गर्थिः । या ते
हेतिदुष्टम हस्ते॑ ब॒भूव॑ ते॒ धनु॑ः । तया॒ऽस्मा-
चि॒श्वत॒स्त्वम॑य॒क्ष्मया पर ब्भुज । नम॑स्ते
अस्त्वायु॑धयानांतताय घृष्णवे॑ । उ॒भ्य॑मु॒त
ते नमो॑ ब॒हुभ्यां॒ तव धन्व॑ने । परि॑ ते॒ धन्व॑नो॒
हेतिरस्मान्वृ॑णक्तु वि॒िश्वत॑ः । अथो यधि-
स्तवारे अस्मन्नि हि तम् ( ४ ) ॥
 
-
 
( हस्ते दिविवर्षव उभाभ्यांद्वाविशतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
 
१९७३