This page has been fully proofread once and needs a second look.

प्रथमो दैव्यो॑ भिभि॒षक् । अहिꣳ॑श्श्च॒ सर्वान्ज॒म्भ-
य॒न्त्सर्वा॑श्च यातु॒धान्यः । अ॒सौ यस्ता॒म्रो अ॑रु॒ण
उ॒त ब॒भ्रुः स॑म॒ङ्गलः॑ । ये चेचे॒माꣳ रुद्रा अ॒भितो॑
दि॒क्षुः ( २ ) श्रिरि॒ताः स॑हस्र॒शोऽवैवै॑षाꣳ हेड॑
ईमहे । अ॒सौ योऽव॒सर्पति॒ नील॑ग्रीवो॒ विलो॑-
हितः । उ॒तैनं॑ गो॒पा अ॑दृशन्नद्द॑शन्नुदहा॒र्यः ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृमृ॑डयाति नः ।
नमो॑ अस्तु नील॑ग्रीवाय सहस्रारा॒क्षाय॑ मीडुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्योऽकरं॒ नमः॑ ।
प्र मु॑ञ्च॒ धन्व॑नस्त्वमु॒भयोरार्त्नियोर्ज्याम् । याश्च॑
ते॒ हस्त॒ इष॑वः ( ३ ) परा॒ ता भ॑गवो वप ।
अवतत्यअ॒व॒तत्य॒नुनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य
श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो बाण॑वाꣳउ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑
हे॒तिर्मीदुमी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मा-
न्विवि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परिरि॑ ब्भुज । नम॑स्ते
अस्त्वायु॑धा॒याना॑तताय घृघृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त
ते नमो॑ बा॒हुभ्यां॒ तव धन्व॑ने । परि॑ ते॒ धन्व॑नो
हे॒तिरस्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इषु॒धि-
स्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ( ४ ) ॥
 
( हस्ते॑ दिक्ष्विष॑व वर्षव उ॒भाभ्यां॒द्वाविꣳशतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥