2022-09-07 11:41:01 by Arsha upakAra
This page has been fully proofread once and needs a second look.
प्रथमो दैव्यो॑ भिभि॒षक् । अहिꣳ॑श्श्च॒ सर्वान्ज॒म्भ-
य॒न्त्सर्वा॑श्च यातु॒धान्यः । अ॒सौ यस्ता॒म्रो अ॑रु॒ण
उ॒त ब॒भ्रुः स॑म॒ङ्गलः॑ । येचेचे॒माꣳ रुद्रा अअ॒भितो॑
दि॒क्षुः ( २ ) श्रिरि॒ताः स॑हस्र॒शोऽवैवै॑षाꣳ हेड॑
ईमहे । अ॒सौ योऽव॒सर्पति॒ नील॑ग्रीवो॒ विलो॑-
हितः । उ॒तैनं॑ गो॒पा अ॑दृशन्नद्द॑शन्नुदहा॒र्यः ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टोमृमृ॑डयाति नः ।
नमो॑ अस्तु नील॑ग्रीवाय सहस्रारा॒क्षाय॑ मीडुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्योऽकरं॒ नमः॑ ।
प्र मु॑ञ्च॒ धन्व॑नस्त्वमु॒भयोरार्त्नियोर्ज्याम् । याश्च॑
ते॒ हस्तत॒ इष॑वः ( ३ ) परा॒ ता भ॑गवो वप ।
अवतत्यअ॒व॒तत्य॒ धनुनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य
श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो बाण॑वाꣳउउ॒त ।
अने॑शन्न॒स्येष॑वआआ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑
हे॒तिर्मीदुमी॑ढुष्टम॒म हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मा-
न्विवि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परिरि॑ ब्भुज । नम॑स्ते
अस्त्वायु॑धा॒याना॑ततायघृघृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त
ते नमो॑ बा॒हुभ्यां॒ तव धन्व॑ने । परि॑ ते॒ धन्व॑नो
हे॒तिरस्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इषु॒धि-
स्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ( ४ ) ॥
( हस्ते॑ दिक्ष्विष॑ववर्षव उ॒भाभ्यां॒द्वाविꣳशतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
य॒न्त्सर्वा॑श्च यातु॒धान्यः । अ॒सौ यस्ता॒म्रो अ॑रु॒ण
उ॒त ब॒भ्रुः स॑म॒ङ्गलः॑ । ये
दि॒क्षुः ( २ ) श्
ईमहे । अ॒सौ योऽव॒सर्पति॒ नील॑ग्रीवो॒ विलो॑-
हितः । उ॒तैनं॑ गो॒पा अ॑दृशन्नद्द॑शन्नुदहा॒र्यः ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो
नमो॑ अस्तु नील॑ग्रीवाय सहस्
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्योऽकरं॒ नमः॑ ।
प्र मु॑ञ्च॒ धन्व॑नस्त्वमु॒भयोरार्त्नियोर्ज्याम् । याश्च॑
ते॒ हस्
श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो बाण॑वाꣳ
अने॑शन्न॒स्येष॑व
हे॒तिर्
न्
अस्त्वायु॑धा॒याना॑तताय
ते नमो॑ बा॒हुभ्यां॒ तव धन्व॑ने । परि॑ ते॒ धन्व॑नो
हे॒तिरस्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इषु॒धि-
स्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ( ४ ) ॥
( हस्ते॑ दिक्ष्विष॑व
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥