This page has been fully proofread once and needs a second look.

पपा० प्रअनु०७] कृष्णयजुड़ी यतैत्तिरीयसंहिता ।
 
( चित्यग्निहोमोक्तिः )
 
इति श्रीमरसायणाचार्यविरचिते माधवीये वदार्थप्रकाशे कृष्णयजुर्वेदीय-
पाठ के
 
तैत्तिरीयसंहितामाध्ये चतुर्थकाण्डे
षष्ठोऽनुवाकः ॥ ६ ॥
 
( अथ चतुर्थाष्टके पञ्चमठ सप्तमोऽनुवाक: ) ।
नमो॑ दुन्दुभ्या॑य चाऽऽहनन्याय च नमो॑
ध॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ कृ॒ताय॑ च॒ प्रह-
ताय च नमो निषङ्गिणे चषुधमते॑ च॒ नमः॑-
स्तीक्ष्णेष॑वे चाऽऽयुधिने॑ च॒ नमः॑ः स्वायुधाय॑
च सुधन्वने च नमः सुत्या॑य च पथ्या॑य च
नमः काट्याय च नीप्याय च नमः सूर्याय
च सरस्याय च नमो नायाय॑ च वैश॒न्ताय॑
च ( १ ) नमः कूप्या॑य चावट्याय च नमो
वष्ययि चावण्यय च नमो मेध्याय च
विद्युत्या॑य च॒ नम॑ ईध्रिया॑य चाऽऽतप्या॑य च
 
--
 
-
 
नमो वाया॑य च रोमियाय च नमो वास्त-
-
 
-
 
ब्या॑य॒ च वास्तुपाय॑ च ( २ ) ॥
 
( वैशन्ताय च त्रिशचं ) ।
 
इति कृष्णयजुर्वेदी यतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
 
१९८९
 
( अथ चतुर्थकाण्डे पश्चममपाठ के सप्तमोऽनुवाकः ) ।
षष्ठेऽनुवाके यान्यन्यतरतोनमस्काराणि यजूंष्युतानि तेम्पोऽन्यानि कानि-
विद्यजूंषि सप्तमेऽभिधीयन्ते । तत्र विद्यमानानि षोडश पजूंष्याह --