This page has been fully proofread once and needs a second look.

प्रपा ०५ अनु०६]
(चित्यग्निहोमोक्ति: )
 
कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
 
१९७
 
इषुमान् । शरीरेऽल्पप्रमाणत्वं हस्वत्वम् । अङ्गल्याद्यवयव संकोचावामनश्वम् ।
आकारण पौठो बृहन् । गुणैः समृद्धो वर्षीयान् । वपसाऽधिको वृद्धः । सम्प-
वस्तुतिभिर्वार्धितः संवृध्वा । जगदुत्पत्तेः पूर्वमवस्थितोऽग्रियः । सभायां मुख्ष:
प्रथमः । आशुव्र्व्यापी । अजिरो गमनकुशलः । शीघिय: शीघ्रगामी । शीभ-
शब्द उदकमवाहवाची, तत्रावस्थितः शीभ्यः । ऊर्मो तरङ्गे स्थित ऊम्पंः ।
अवस्वने ध्वनिरहिते स्थिरजलेऽवस्थितोऽवस्वन्यः । सोतास प्रवाहे स्थितः
सोतस्पः। द्वीरे वारिमध्यवर्तिभूमौ स्थितो द्वीप्यः । अत्रैकैकस्मिन्यजवि चतुर्थ्य-
न्ताभ्यां पदाभ्यां नमःशब्द पृथगन्वेतुं समुच्चपार्थो चकारी पठितौ ॥
 
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदी -
यतैत्तिरीय साहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
 
( अथ चतुर्थाष्टके पञ्चमप्रपाठके षष्ठोनुवाक: ) ।
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्व-
जाये चापरजायं च नमो मध्यमार्य चापग-
लभाय च नमो जघन्याय च बुधि॑ियाय च
नमः सोभ्याय च प्रतिसर्याय च नमो याम्य-

 
www
 
य च क्षेम्याय च नर्म उर्वर्याय च खल्याय
 
-
 
च नमः श्लोक्याय चावसान्याय च नमो व
 
न्याय च कर्ध्याय च नमः श्रवायं च प्रतिश्र-
-
 
-
 
वार्य च ( १ ) नम॑ आ॒शुषेणाय चाऽऽशुर-
थाय च॒ नमः शराय चावभिन्ते च नमो॑
वर्म च वरूथिने॑ च नमे । बिल्मिने चकव-
चिर्ने च नमः श्रुताय॑ च श्रुतसे॒नाय॑ च ( २ ) ॥
( प्रतिभवाय॑ च॒ पञ्च॑विशतिश्च ) ।