This page has been fully proofread once and needs a second look.

१९८६
 
श्रीमत्सायणाचार्यविरचितभाष्यसमैता- [४ चतुर्थक
 
( चित्यग्निहोमोक्तिः )
 
शाय च शिपिविष्टाय च नमो मीढुष्टमाय
चेषु॑मते च नमो॑ ह्रस्वाय॑ च वाम॒नाय॑ च नमो॑
 
बृह॒ते च वर्षीय से च नमो॑ वृद्धाय च संवृध्व-
-
 
ने च (१) नमो अग्रियाय च प्रथमाय॑ च नर्म
 
-
 
आशषै चाजिराय॑ च नमः शीघ्रयाय च शी-
प्व
 
भ्याय च नर्म ऊम्याय चावस्वन्या॑य च नमः
 
स्रोतस्याय च द्वीप्याय च ( २ ) ॥
 
( संवृध्व॑ने च॒ पश्च॑विशतिश्च )।
 
पति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टकं
पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
 
( अथ चतुर्थकाण्डे पञ्चपाठपञ्चमोऽनुवाकः ) ।
चतुर्थेऽनुवाक उभयतोनमस्काराणि यजूंषि समापितानि । अथ पञ्चममा-
रम्य नवमान्तेष्वनुवाकेषु नमस्कारोपकमाण्येव यजूंष्यान्नायन्ते ।
 
तंत्र १ श्चमानुवाके प्रथमं यजुरारम्य पञ्चदेश यजूंष्याह-
ममो भवाय चेति । भवन्ति पाणिनोऽस्मादिति भवः । रुद्रोदनहेतुभूतं
 
मानानज्ञा-
दुःखं द्रावयतीति रुद्रः । राणाति हिनस्ति पापमिति शर्वः ।
निन: पुरुषान्पालयवति १२पतिः । कालकूटधारणेन नीलवर्णी ग्रीवैकदेशो
यस्यासौ नीलग्री३: । शितिः श्वेतवर्णोऽवशिष्टः कण्यस्यासौ
शितिकण्ठः । कपर्दो जटाजूटो यस्पास्तीति कपर्दी । शो व्युप्त-
केशः । पाशुपतादिवेषेण कपर्दित्वम् । यत्यादिवेषेण मुण्डितकेशत्वम् । इन्द्रद्वेषेण
सहस्राक्षत्वम् । सहस्रभुजावतारित्वेन शतसंख्या कैर्धन रुपेतःवम् । गिरौ
कैलाते शेते तिष्ठतीति गिरिश । विष्णुमूर्तिधारी शिपिविष्टः ।
विष्णु:
शिपिविष्टः " इति श्रुतेः । मेवरूपेणात्यन्तं वर्षयिता मष्टिम बाणधारक
 
१ ख. च. देशान्तानि य' ।
 
i
 
1