This page has been fully proofread once and needs a second look.

१९८४
 
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्ड-
(चित्यग्निहोमोक्ति: )
 
नमो ब्राम्यो वातपतिभ्यश्च वो नमो नमों
गणेभ्यो॑ गणप॑तिभ्यश्य वो नमो नमो विरू-
पेभ्यो विश्वरूपेभ्यश्च वो नमो नमो॑ म॒हद्भ्यः
 
-
 
-
 
क्षुल्ल॒केभ्यश्च वो नमो नमो॑ र॒थिभ्यो॑ऽर॒थेभ्यश्च
वो नमो नमो रथे॑भ्यः ( १ ) रथंपतिभ्यश्च
वो नमो नमः सेन भ्यः सेनानिभ्य॑श्च वो नमो
नमः क्षुत्त॒भ्य॑ः संग्रहीत॒भ्य॑श्च वो नमो नम॒-
स्तक्ष॑भ्यो रथकारेभ्यश्च वो नमो नमः कुर्ला-
ल॑भ्यः क॒मरि॑भ्यश्च वो॒ो नमो॒ नमः॑ पु॒ञ्जम्यो
निषदेभ्य॑श्च वो॒ नमः॑मो॒ नम॑ इष॒द्भ्यो धन्व-
क्रुद्धच॑श्च वो नमो नमो॑ मृगय॒भ्य॑: श्व॒निभ्य॑श्च
वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो
नमः ( २ ) ॥
 
( रथे॑भ्यः श्वप॑तिम्पश्चद्वे च॑ ) ।
 
-
 
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टकं
पश्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
 
( अथ चतुर्थकाण्डे १ञ्चमार्क चतुर्थोऽनुवाक ) ।
सूतीयानुवाकं यान्युभयतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि कानि-
चिदुद्भयतोनमस्काराणि यजूंषि चतुर्थेऽभिधीयन्ते । तत्र मथमं यजुराह-
नम आव्याधिनीभ्य इति । आ समन्ताद्वे शक्ता: स्वीमूर्तय आग्या-
धिन्यो विशेषेण वे शक्ता विविष्यन्त्यस्ताभ्यो नमः । अथ द्वितीयं यजुराह-
नम उगणाभ्य इति । रूपाः सप्तमातृकाद्याः स्त्रिय उगणाः,
हिंसितुं समर्था दुर्गाद्या उग्रदेवता त्यस्ताभ्यो नमः । अन्य तृतीयं यजुराह