This page has been fully proofread once and needs a second look.

कृष्णयजुर्वेदीयतैत्तिरीयसंहिता । 1923
 
(चित्यग्निहोमांक्तिः )
 
नम उष्णीषिण इति । शिवेष्टनवानुषी । ग्राम्यजनवदुषेण शिरो
वेष्टयित्वा तन्मध्ये मविश्य वर्तमानश्चोर उष्णीषी, गिरौ काष्ठादिसंपादकानी
बस्लादिकमपतु चरतीति गिरिचरस्तवरूपाय नमः । कुं भूमिं गृहक्षेत्रादि-
रूपां लुश्चन्त्यपहरन्तीति कुलञ्चास्तेषां पालकाय नमः । अथ नवमं यजुराह-
नम इष्मद्भ्य इति । मयितुं हस्ते बाणधारिण इषुमन्तः । तथा
भीषयितुं हस्ते धनुर्धारिणो बन्चाविनः । तदुभयरूपा है रुद्रा वो युष्मभ्यं नम
इति विशेषणद्द्येन वाक्यं मेत्तुं द्विर्नमस्कारः । अथ दशमं यजुराह--
पा० ५अनु० ४]
 
नम आतन्वानेभ्य इति । धनुषि ज्यामारोपयन्त आतन्वानास्तद्रूपेम्पो
युष्मभ्यं रुद्वेभ्यो नमः । धनुषि बाणे संदधानाः प्रतिदद्वानास्तद्रूपेभ्यो युष्मभ्यं
नमः । अथैकादशं यजुराह---
 
GEBET
 
नम आयच्छदस्य इति । ज्याकर्षणं कुर्वन्त आयच्छन्तो बाणं पुन्
विसृजन्तः । शेषं पूर्ववद्व्याख्येयम् । अथ द्वादशं यजुरा--
नमोऽस्यद्भ्य इति । मुक्तस्यबागलं गगनभसनं तस्य कर्ता-
रोऽत्यन्तः । लक्ष्यसमीपं गतस्य बाणस्य लक्ष्य प्रवेशो वेवस्तस्य कतारी
 
विष्यन्तः । अथ त्रयोदशथरारम्य सप्तदशयजुःपर्यन्ने स्पष्टाथांनि
यजूंध्याइ नम आसीनेभ्य इति ॥
 
me
 
इति श्रीमायणाचार्यविरचिते माघवीये वेदार्थप्रकाश कृष्णयजुर्वेदीय -
तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमपाठ के
तृतीयोऽनुवाकः ॥ ३ ॥
 
C
 
(अथ तुर्थाष्टकं पञ्चपाठके चतुर्थोऽनुवाक.) ।
 
नम॑ आव्या॒ाधिनग्यो विविध्यन्तीभ्यश्च वो
 
Gen
 
नमो नम उम॑णाभ्यस्त रहती यश्च वो नमो
मम गुस्सेभ्यो गुत्तपतिभ्यश्च वो नमो॑मो॒
 
१ क. . . च. षें सर्वत्र पू